________________
६० ]
बृहद्वृत्ति- लघुन्याससंवलिते
पुमोsशिटयघोषेऽख्यानि रः ॥ १. ३. ६ ॥
पुमिति पुम्सोः कृतसंयोगान्तलोपस्यानुकरणम्, प्रधुट्परेऽघोषे शिट्ख्याग्वजिते परे पुमित्येतस्यरोऽन्तादेशो भवति, अनुस्वारा -ऽनुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामाः पुंस्कोकिलः, पुंस्कोकिलः; पुंस्खातम्, पुंस्खातम्; पुंश्चली, पुंश्चली; पुंश्छत्रम्, पुंश्छत्रम् पुंष्टिट्टिभ:, पुष्टिट्टिभ:; 5 पुंस्पुत्रः, पुंस्पुत्रः; पुंस्फलम्, पुंस्फलम् । प्रशिटीति किम् ? पुंशरः । प्रघोष इति किम् ? पुंदासः, पुंगवः । अधुट्परे इत्येव ? पुंक्षुरः, पुंक्षारः । प्रख्यागीति किम् ? पुंख्यातः पुंख्यातिः ।। ६ ।।
[ पा० ३. सू० ६-११.]
न्या० स० - पुम इत्यादि । अत्र रमपनीय स इति कृते विधानसामर्थ्याद् रुत्वाभावे पुंश्चलीत्यादि न सिध्यतीति स इति न कृतम् । पुंस्कामेति पुमांसं कामयते 10 “शीलिकामि०” [५. १.७३.] इति णः, यद्वा कमेगिङन्तात् कामना कामः “युवर्ण० " [५. ३.२८. ] इत्यल्, णिङभावे कमनं वा घञि वृद्धी काम:, पुसः कामोsस्या आणि “पु ंसः” [३.३.३.] इति सः । पुंश्चलोति - पुमांसं चलयति “कर्मणोऽण " [५. १७२. ] । शीर्यते परपक्षोऽनेन “पुनाम्नि०" [५. ३. १३०.] घे शरः । क्षुर इति - "क्षुरत् विलेखने” “नाम्न्युपान्त्य०" [५. १. ५४. [ इति कः । क्षार इति-ज्वला - 15 दित्वाणः । अत्र ख्याग एव वर्जनात् "ख्यांक् प्रकथने" इत्यस्मिन् पुस्ख्यातः, पुरख्यात इति भवत्येव । ॥
नृ नः पेषु वा १. ३. १० ॥
नृ. निति शसन्तस्य नृशब्दस्यानुकरणम्, नृ नः पकारे परे रोऽन्तादेशो वा भवति, अनुस्वारा - ऽनुनासिकौ च पूर्वस्य । नं ) ( पाहि, नँ . ) ( पाहि ; 20 नं.: पाहि नँ: पाहि नृन् पाहि; नं ) ( प्रीणीहि, नँ . ) ( प्रीणीहि ; नं प्रीणीहि, नँ: प्रीणीहि नृन् प्रीणीहि । पेष्विति किम् ? नृ न् योजयति । बहुवचनस्य व्याप्त्यर्थत्वादधुट्पर इति निवृत्तम् ।। १० ।।
न्यास० स० - नून इत्यादि । व्याप्त्यर्थत्वादिति - प्रधुट्परे धुट्परे च पकारमात्रे निमित्तेऽस्य सूत्रस्य प्रवृत्तिर्व्याप्तिस्तदर्थत्वादित्यर्थः तेन नं. : प्सातीत्यादि सिद्धम् 125
।। १० ।।
दिवः कानः कानि सः ॥ १. ३. ११ ॥
कानिति किम: शसन्तस्यानुकरणम्, द्विरुक्तस्य कानः कानि परे