________________
३६८ ]
बृहद्वृत्तिल घुन्याससंवलिते
[ पा० ४. सू० ८०.]
गुरूपान्त्यार्थं वचनम् । पुरिणकस्यापत्यं पौत्रादि स्त्री - पौरिणक्या, भौणिक्या, मौखर्या, गौप्त्या । वृद्ध इत्येव - पौरिगकी, भौणिकी; - अत्र प्रथमापत्ये इञ । अनार्ष इत्येव - गौतमी । गौरादित्वात् तु भौरिकी भौलिकी ।। ७६ ।।
न्या० स० -- कुलाख्यानाम् । कुलमाचक्षते - व्यपदिशन्ति यतः कुलाख्या:, यद्वा कुलमाख्यायते आभिरिति "स्थादिभ्यः कः" [ ५. ३. ८२.] बाहुलकात् स्त्रीत्वं स्वप्रभ- 5 वस्यापत्यसंतानस्य व्यपदेशिका: पुणिक - भुणिक - मुखरप्रभृतयः । पौणिक्येत्यत्र पुरणति भरगति प्रच्, "पृषोद० " [ ३.२.१५५. ], पुणो भुगोऽस्यास्तीति "प्रतोऽनेक ० " [ ७. २. ६. ] इति इकः । गौरादित्वात् तु भौरिकी भौलिकीति -अयमर्थः - प्रथममनेन प्राप्तावस्य बाधनार्थं गौरादौ पाठः, ततस्तत्र पाठाद् ङीरेव केवली मा भूदिति क्रौडयादो
पाठ: ।। २. ४. ७६ ।।
10
कौड्यादीनाम् ॥ २. ४. ८० ॥
अबहुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थश्वारम्भः, 'कौडि' इत्येवमादीना - मरिणञन्तानामन्तस्य स्त्रियां ष्यादेशो भवति । क्रोडस्यापत्यं क्रौडिः, स्त्रीकौड्या, लाड्या | कौडि, लाडि, व्याडि, आपक्षिति, पिशलि, सौधातकि, भौरिकि, भौलिकि, शाल्मलि, शालास्थल, कापिष्ठलि, रौढि, दैवदत्ति, 15 याज्ञदत्ति इत्यादय इञन्ताः । चौपयत, चैकयत, चैटयत, बैल्वयत, शैकयत; एतेऽरणन्ताः । ष्यस्यादेशत्वात् क्रौडेयः चौपयतेय इत्यादिषु प्रापत्यस्य यस्य लोपः सिद्धः, अन्ये त्वत्र ष्यस्य प्रत्ययत्वमिच्छन्तो यलोपं नेच्छन्ति - क्रौड्य यः, चौपयत्येयः । बहुवचनमाकृतिगणार्थम् ।। ८० ।।
न्या० स० -- क्रोडघादीनाम् । क्रोडस्यापत्यभित्यत्र करोतेः "विहड - कहोड ० "20 [ उणा० १७२. ] इत्यडेऽकारस्य निपातनादोकारे । व्याडीत्यत्र विविधमडतीति व्यडः । भौलिकीत्यत्र बिभर्ते: “कुशिक ० " [ उणा० ४५. ] इत्यादिना भुरिक, ऋफिडादिलत्वेभुलिक, क्रोडयादिपठितयोर्भु' रिक-मुलिकयोभरिक्या भौलिक्या, गौरादिपाठाद् भौरिकी भौलिकी च । शाल्मलीत्यत्र शाड: ‘“रुचि कुटि” [ उरणा०५०२. ] इति मलक्, शाल्मयोऽस्य सन्ति वा “अभ्रादिभ्यः " [ ७.२.४६. ], शाल्मलस्यापत्यमिञ् । शालास्थली - 25 त्यत्र शालायाः स्थलमिव स्थलमस्य; एवं - कपिष्ठलः । इजन्ता इत्यत्र क्रोडादिभ्यस्तस्याऽपत्यमित्यर्थे “अतः०” [ ६. १. ३१. ] इति इत्रि कृते, सुधातृशब्दात् तु " व्यास-वरुट ० " [ ६.१.३८. ] इति इत्रि अन्तस्याकि कृते - कौडि इत्यादयो भवन्ति [ चौपयत ] "चुप मन्दायां” रिणगन्तात् शतृप्रत्ययः । चैकयतेत्यत्र "चीक शीकरण” “चिट प्रेष्ये" “ककुङ”