________________
उत्तराधिकार
निवां प्रकरण
(२) क्लीवोथपतितस्तजः पङ्गरुन्मत्तको जड़ः
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याःस्युनिरंशकाः। औरसाः क्षेत्रजास्त्वेषां निदोषाभागहारिणः सुताश्चैषां प्रतिब्याः यावद्वैभतृसात्कृताः। अपुत्रायोषितश्चैषां भर्तव्याः साधुवृत्तयः
निर्वास्या व्यभिचारिण्यःप्रतिकूलास्तथैवचाया०२-१४०-१४२ (३) पतित, क्लीवाचिकित्स्यरोग विकलास्त्व भाग
हारिणः । रिक्थग्राहिभिस्तेभर्तब्याः । तेषां चौरसाः पुत्रा भागहारिणः। नतुपतितस्य, पतनीये
कर्मणि कृते त्वनन्तरोत्पन्नाः-वृद्विष्णु १५ अ० ३३-३५ (४) सर्वणापुत्रोऽप्यन्यायवृत्तो नलभेतैकेषांजड़
क्लीवौ भर्तव्यावपत्यजड़स्यभागाहम्-गौतम २६ अ० ॥ (५) अनंशास्त्वाश्रमान्तरगताः । क्लीवोन्मत्तपतिताश्च ।
भरणं क्लीवोन्मत्तानाम्-वसिष्ठ १७ अ० ४६-४८ (६) अतीतव्यवहारान्यासाच्छादनैर्विभयुः । अन्ध
जड़क्लीव व्यसनि व्याधितादींश्च । अमिणः
पतित तज्जात बर्व्यम्-बौधायनर प्रश्न२ अ०४३-४६ (७) पितृदिट्पतितः षण्डो पश्चस्यादौ पपातिकः
औरसा आपनैतेशं लभेरन्क्षेत्रजाः कुतः। दीर्घतीब्रामयग्रस्ता जड़ोन्मत्तान्ध पङ्गवः भर्तव्याःस्युः कुलेनैते तत्पुत्रास्त्वंश भागिनः।
नारद, १३ विवाद २१-२२