________________
दत्तक या गोद
[ चौथा प्रकरण
गुणविशेषेण विशिष्टायां शुभपुण्य फल प्राप्ति कामः अमुक ""गोत्रोत्पन्नः अमुक वर्णोंहं अमुकस्य वंशाभिवृद्धये मम च पुत्र फल प्राप्ति कामः श्रीपरमेश्वर प्रीत्यर्थं पुत्रदानं करिष्ये । तदङ्गत्वेन गणेशादीनां पूजनं च करिष्ये । इति सं० विधि - इति संकल्प्य गणपत्यादिपूजनान्ते प्रतिग्रहीतारं यथा शक्त्या संपूज्य दानं दद्यात् ।
।
२६४
गोद देने वाला उक्त प्रकार संकल्प करके गणेशादि देवताओं तथा गोद लेने वाले का भी पूजन करे और अपने पुत्रका दान देनेसे पहिले नीचे के पांच चेद मन्त्रों को पढ़े ( स्वयं न पढ़ सकने की दशामें आचार्य पढ़े ) ।
( वेद मन्त्राः )
कृत्य — ॐ येषज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्य ममृतत्व मानश । तेभ्यो भद्रमंगिरसो वोऽस्तु प्रतिगृभ्णीत मानवं सुमेधसः । १ । यऽउदायन् पितरो गोमयं वस्वृते नाभिन्दन्परिवत्सरे वलम् । दीर्घायुख मंगिरसो वोऽस्तु प्रतिगृभ्णीत मानवं सुमेधसः । २ । य ऋतेन सूर्यमारोहयन्दिव्य थन्प्रयपृथिवीं मातरं वि। सु प्रास्त्वमंगिरसो वोऽयस्तु प्रतिगृभ्णीत मानवं सुमेधसः । ३ । प्रयन्नाभावदति वल्गुवो गृहे देवपुत्राऽऋषयस्तच्छृणोतन | सुब्रह्मण्य मंगिरसो वोऽस्तु प्रतिगृभ्णीत मानवं सुमेधसः । ४ । विरूपामऽइदृषयस्त इभीरवेपसः। तेऽअंगिरसः सूनवस्तेऽग्नेः परि जज्ञिरे । ५ ।
विधि - इतिपञ्चमन्त्रान्पठित्वा दक्षिणहस्ते जलादी न्यादाय देशकालस्मृत्वा प्रतिज्ञांकुर्य्यात् । संकल्पोदकं प्रतिगृहीतृहस्तेनिषिंचेत् ।