________________
दफा १६५ - ११०]
साधारण नियम
दफा १८९ गोद लेने वालेसे दत्तक पुत्रकी उमर कम होना चाहिये
सामान्यतः गोद लेने वाले बाप या मातासे दत्तक पुत्र की उमर कम होना चाहिये, मगर यदि अन्य सब बातोंसे दत्तक पुत्र उचित और योग्य हो तो उमरका ख्याल नहीं किया जायगा देखो - 10 Bom. 80; 12 Bom HC364.
२३३
दफा १९० एकलौता लडके की दत्तक
जिसके एकही लड़काहो वह एकलौता लड़का कहलाता है । और जिस के कई लड़के हों उनमें से जो उमर में सबसे बड़ा हो वह जेठा लड़का कहा जाता है । धर्मशास्त्रकारों की राय इन दोनोंके बारे में नीचे देखो
इदानीं कीदृशः पुत्री कार्यः इत्यतग्राह शौनकः --- नैकपुत्रेण कर्तव्यं पुत्रदानंकदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः । दत्तक मीमांसायाम् - एकएव पुत्रो यस्येति एकपुत्रः तेन तत्पुत्रदानं न कार्यं । नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा इति वसिष्ठस्मरणात् । अत्र स्वस्वत्व निवृत्तिपूर्व पर स्वत्वापादानस्य दानपदार्थत्वात् परस्वत्वापादानस्य च पर प्रतिग्रहं विनानुपपत्तेस्तमप्याक्षिपति तेन प्रतिग्रह निषेधोऽपि अनेनैव सिद्ध्यति । तत्र वसिष्ठः - नत्वेवैकं पुत्रंदद्यात् प्रतिगृह्णीयादेति तत्र हेतुमाह सहि सन्तानाय पूर्वेषामिति । सन्तानार्थत्वाभिधानेनैकस्य दाने सन्तान विच्छित्ति प्रत्यवायो बोधितः । सच दातृप्रतिग्रहीत्रो सभयोरपि उभयशेषत्वात् । यत्तु स्मृत्यन्तरम् सुतस्यापि च दाराणां वशित्वमनुशासने, विक्रये चैव दानेच वशित्वं न सुते पितुरिति । यच्च योगीश्वर स्मरणात् – 'देयं दारसुतादृत' इति तदेक पुत्र विषयम् 'कदाचन' आपदि तथाच नारदः -- निक्षेपः पुत्रदारश्च सर्वस्वञ्चान्वये सति श्रापत्स्वपि हि कष्टासु वर्तमानेन देहिना ।
30