________________
दफा ११८]
विधवाका गोद लेना
इस प्रकार मयूख मिताक्षरा वगैरह सभी धर्मशास्त्र ग्रन्थों का खुलासा ये है कि--गुरुजनों की आज्ञा के बिना विधवा स्त्री को गोद लेने का अधिकार नहीं है ? और सपिण्ड के रहते हुए गैर खानदान से लड़का गोद लेना नाजायज़ है--और संनिहित सपिण्ड में भी भाई के बेटे के रहते दूसरे को गोद लेना नाजायज़ है।
मिति जेष्ठ शुक्ला चतुर्दशी १४ सम्वत् १६६६. (३) व्यवस्था श्री अलवर राजकीय धर्माशास्त्रानुसार
प्रश्न १-युष्माकं राजस्थानेषु वाराणसीय देश प्रचलितां याज्ञवल्क्य स्मृति टीकां मिताक्षराऽभिधा न्याय निर्णतारो व्यवहार विधौ सम्मानयन्ति नवा।
२-राजस्थानेषु पत्युराशाविरोधेन विधवा स्त्री दत्तकपुत्र परिग्रहं क शक्नोति नवा ।
३-भर्नुः सहोदर भ्रातृसुते विद्यमाने विधवायाऽन्य बालको दत्तकत्वे ना दातुं शक्यते नवा ।
उत्तर १-अस्माकं राजस्थानेषु काशी प्रान्त प्रचलितां याज्ञवल्क्य स्मृति टीकां मिताक्षरानाम्नी व्यवहार विनिर्णये न्याय सभासदः सादरं स्वीकुर्वन्ति ।
२--स्त्रीभिर्भर्तृवचः कार्य मेष धर्मः परः स्त्रिया इति योगीश्वर चचनमपरार्केऽपरादित्य देवेनेत्थं व्याख्यातम् ।भाऱ्यांभिर्भर्तृवचसोऽर्थः कार्य्यस्तत्करण दृष्टप्रयोजनायोपयोगितां साधयति स्वयं धर्मश्च भवति । नचाऽन्यैःस्त्री धम्मैस्तुल्योऽयं येन तैर्विकल्प्येत । किन्तु तत उत्कृष्टस्तेनैतदनुरोधेनैवाऽन्य धर्म करणम् । अतएव तदविरोधिनो धर्मान् नभिषेवेत, इति । दत्तपुत्र परिग्रहश्च नधर्मा द्वहिर्भूत स्तस्माद्राजस्थानेषु विधवा स्त्री भर्तृक्वोविरोधिनं दत्तसुत परिग्रह रूपं धर्म मनुष्ठातुं न प्रभवति, तथा न स्त्री पुत्रं दद्यात् प्रति गृह्णीयाद्वाऽन्यत्राऽनुज्ञानाद्भर्तुरिति वशिष्ठ स्मृति वीरमित्रोदयादि व्यरेवहार निवन्धेष्वित्थं व्याख्याता। भर्तरि जीवति स्त्रिया तदनभि मतो बालको न ग्रहीतव्यो मृतेतु यदधीना सदभिमतं वालं गृह्णीयादिति" नारदेनापि भर्तरि मृते स्त्रिया पति पक्षस्थपुरुष पुरस्कारेणैव सर्व कार्य करण मनुज्ञातं न स्वातन्त्र्येण, यथा ।
22