________________
भवसन्तकहा
जसु परियणु महिमंडलु पवासु सो अण्णें सहुं अहिलसइ गासु । कीलंतउ जो रमणिहिं सहासि सो निंद लहइ कह बंदिवासि । तहो दरिसिय एहावत्थ जेण किं बुच्चइ तासु कुलकमेण । उप्पण्णउं चिरु वणिवरहं गोत्ति परिवडिउ मामहं सालि पुत्ति । वाणिज्जे गउ सव्वायरेण वंचिउ सावत्तिं भायरेण । परिहविण गंपि नरनाहु दिट्टु तेणवि सम्माणिउं किउ वरि । हु बहुमंडलवइनरवरिंदु उच्चाइ नियसुहिसयणविंदु | yes जाणेविणु मञ्चलोइ मं करहु गव्वु संपयविहोइ । पारंपरकव्वहं लहिवि भेउ मई झंखिउ सरसइवसिण एउ। धत्ता । झाणि संगामहो दुष्परिणामहो अवसिं नासइ अप्पहिउ । धणववणिउत्तिं रवि णिउत्तिं पुणुवि तस्स मिच्छा मि किडें ॥ २० ॥ चतुर्दशः सन्धिः ।
१०६
संगमनियत्तए विसमिसमत्तए दीहरथोरपलंबभुउ । अहिसिंचिउराएं मणि अणुराएं अज्ज रज्जि धणवइहिं सुउ ॥ दुवई । अहिसिंचिवि कुमारु वरजुवइहिं पुजिउ सेवासहिं । सियचंदणविलित्तु परिअंचिवि जयमंगलसहासहिं ॥
तओ दंसियं सज्जणाणं सुहद्दं सुघोसं समुप्फालियं नंदिसद्दं । समाओसिओ पोसिदो विपक्खा विहोएण भोएण काउं समक्खा | पसाहा वियादा विद्यासा सुमित्ता पसत्थेहिं वत्थेहिं सित्ता पवित्ता । अविद्धा विसुद्धीकया कोइलावा समालीढघोलंतकंचीकलावा । समिंदीवरच्छी समुत्तुंगनासा समावत्तजंघा वरोरूपएसा । नियंबे विसाला सुवित्थेन्नमज्झौ घणंघत्थणा दक्खिणावत्तगुज्झा । जुवाणं जणं वम्महंती महंती महामत्तमायंगलीला वहती । सलायव्व लावन्ननीरे तरंती जणे साहिलासोहसोहा धरंती । पुरेसा वह सो वरो तं विहोएं निएडं न सो जस्स जायं न मोयं । धत्ता । सा धीय नरिंदहो सजणविंदहो मज्झि सुवेसालंकरिय ।
जयमंगलघोसिं सुहिपरिओसिं भविसयत्ति करयलि धरिय ॥ १ ॥
१ C adds इय भविसत्तकहाए पयडियधम्मत्थकाममोक्खाए बुधणबालकयाए पंचमिफलवण्णणाए भविसदत्तसंगामजयवण्णणो नाम चउदहमो संधी परिच्छेओ सम्मत्तो । २ A अविग्धा ३ B सुविषिण्णमज्झा