________________
भविसयत्तकहाए
घत्ता । सुवियप्पनिरोहि मणु संवरणायारि थिउ । नवकारिवि नाहु नवमउं संधिपवेसु किंउ ॥ २२ ॥ नवमः सन्धिः
७० :
रायगणि गपि पडिवि दुट्ठहो दुच्चरिउ । तं निसुणहु जेम भविसयत्ति जसु वित्थरिङ । दाइयदुष्पवंचु आयन्निवि माणकसायसल्लु मणिमन्निवि । हरियत्तहो संकेउ समासिवि कमलदलच्छि लच्छि संवासिवि । निययजणेरिवयण संपेसिवि पुव्वावरसंकेउ गवेसिवि । बहु नवल पाहुडई समारिवि चंदप्पहु जिणवरु जयकारिवि । निग्गउ वणिवरिंदु पहुवार हो भडथडनिवहविसमसंचारहो । जहिं गय गुलुगुलंति पिहू जंगम हिलिहिलंति तुक्खार तुरंगम । जहिं मंडलियसक्कसामंतहं निवडइ कणयदंडु पइसंत । गलइ माणु अहिमाणु न पुज्जइ नियसच्छंदलील नउ जुज्जइ । जहिं अन्भोजट्टजालंधर मारुअटक्ककीरख सबब्बर । Hodi कुंगवेराडवि गुज्जरगोडलाडकन्नाडवि ।
इयएमाइ अउव्व वसुंधर अवसरु पडिवालंति महानर । घत्ता । सामंतसएहिं जं सेविज्जइ रत्तिदिणु ।
तं यदुवारु पिक्खिवि कासु न खुहइ मणु ॥ १॥ तं भडथडवमालु आसंधिवि तिन्निवि सीहबार गउ लंघिवि । दिट्टु नरिंदत्थाणु दुसंचरु सावलेवनरनिवहनिरंतरु । नरवइ सव्वावसरपरिट्ठि दिट्टु कणयसिंहासणि संठिउ । परिमितं निविडतिविहपरिवारिं जहिं ओसासु वि नउ सिंगारिं । तं अत्थाणु अलीढई लंघिउ पुणु पहुपायमूल आसंघिउ । करिवि पणा पणयसिरकमलिं पाहुड पुरउ समप्पिउ अमलिं । as सम्माणदाणु संभासणु सई राएं देवाविउ आसणु । चामरगाहिणीउ अवलोइड पहुपरिवारु सयलु आमोइउ । घत्ता । तो भाई नरिंदु करहि वयणु संखेवगड ।
सो आणमि इत्थु जेण समउ संबंधु तउ ॥ २ ॥
१ C adds इय भविसत्तकहाए पयडियधम्मत्थकाममोक्खाए बुहधणवालकयाए पंचमीफलवण्णणाए भविसदत्त हत्थिणापुरम्पवेसो णाम णवमो सन्धी परिच्छेओ सम्मत्तो ॥