________________
काली-शङ्करी-विवेचना।
२७७
अथात्र साधनसमानाधिकरणाभावमात्रस्यैव कालिकादिसम्बन्धेन प्रतियोगितावच्छेदकविशिष्टगुणादिसमानाधिकरणाभावाप्रसिद्ध्या 'समवायेन गुणवान् महाकालत्वा'दित्यादावव्याप्तिसम्भवे 'धूमवान् वढेरित्यादावतिव्याप्त्यभिधानमसङ्गतमिति चेत्, न
तादात्म्येन गगनविशिष्टाभावमादायैव लक्षणसमन्वयात्, केनापि सम्बन्धेन स्वप्रतियोगितावच्छेदकीभूतगगनविशिष्टस्य महाकाले सम्बन्धित्वविरहात्,
न च साध्यतावच्छेदकसमवायेन प्रतियोगिव्यधिकरणत्वाप्रसिधैव तादृशा. भावस्य लक्षणाघटकत्वमिति वाच्यम् , महानसानुयोगिकसंयोगेन वह्वः साध्यतायां तद्धमादिहेतावव्याप्तिवारणाय प्रतियोगिव्यधिकरणत्वस्य पारिभाषिकस्य ग्रन्थकृतैव प्रागुक्तत्वादिति ध्येयम् ॥ ४६ ॥ ___ "स्वप्रतियोगितावच्छेदकधर्मे स्वाश्रयाधिकरणीभूतयन्निष्ठाधिकरणतानवच्छे. दकत्वाधिकरणतावच्छेदकत्वद्वयोर्व्यतिरेकस्तत्तयक्तिभेदकूटवत्त्वं हेतुमतो वाच्यमिति" जगदीशः ।
अत्र स्वाश्रयाधिकरणत्वं साध्यतावच्छेदकसम्बन्धेन ग्राह्यम् , अन्यथा 'धूमवान् -वहेरित्यादावतिव्याप्तिः, कालिकसम्बन्धेन स्वाश्रयाधिकरणं यदयोगोलक, तन्निष्ठाधिकरणतानवच्छेदकत्वाधिकरणतावच्छेदकत्वयोर्द्वयोर्व्यतिरेकस्य प्रतियोगिताव. च्छेदके सत्त्वात्, तद्वयक्तिभेदवत्त्वस्य हेतुमत्यसत्त्वात्, एवमधिकरणतानवच्छेदकत्वमित्यत्राधिकरणत्वं साध्यतावच्छेदकसम्बन्धेन ग्राह्यम्, अन्यथा 'तज्ज्ञानान्यत्व. विशिष्टसत्तावान् ज्ञानत्वा'दित्यादावतिव्याप्तिः, स्वाश्रयाधिकरणं यत्तज्ज्ञानं तन्निष्टविषयितासम्बन्धावच्छिन्नाधिकरणतानवच्छेदकत्वाभावसत्त्वात्तद्वयक्तिभेदकूटवत्त्वस्य हेतुमत्यसत्त्वात् । ___ अत्रायं पूर्वपक्षः-वह्निप्रतियोगिकसंयोगसम्बन्धेन वह्वः साध्यतायां धूमादिहेतावभावाप्रसिद्ध्याव्याप्तिः, साध्याभावातिरिक्ताभावप्रतियोग्यधिकरणतायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वासिद्धेः, साध्याभावप्रतियोग्यधिकरणतायां तत्सम्ब. न्धावच्छिन्नत्वप्रसिद्धावपि साध्यतावच्छेदके स्वाश्रयाधिकरणस्वनिष्ठाधिकरणतान. वच्छेदकत्वाधिकरणतावच्छेदकत्वयोर्द्वयोर्व्यतिरेकस्तत्तद्वयक्तिभिन्नत्वस्य हेतुमत्यसत्त्वा. दभावाप्रसिद्धः, एवमधिकरणतानवच्छेदकत्वत्यत्रापि तथा, ।
न च साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वसाध्यनिरूपितत्वोभयाभाववत्वस्य स्वाश्रयाधिकरणतायां निवेशान्नाप्रसिद्धिः, एवमधिकरणतानवच्छेदकत्वमित्यतापीति वाच्यम्, वह्विप्रतियोगिकसंयोगेन प्रमेयमात्रसाध्यकधूमादिहेतावप्रसिद्धः, वह्वयभावातिरिक्ताभावप्रतियोग्यधिकरणतायां साध्यतावच्छे. दकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वप्रमेयनिरूपितत्वयोर्द्वयोः सत्त्वावहिप्रतियो