________________
जागदीशी- सिद्धान्त-लक्षणम् ।
कस्वरूपसम्बन्धावच्छिन्नपूर्वक्षणवृत्तित्व विशिष्टघटाभावाभावनिष्ठप्रतियोगिताया अवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वात् ।
न च हेतुमवृत्तितावच्छेदकानुयोगिता पटवृत्तित्वविशिष्टघटाभावत्वस्वरूपानुयोगितैव, तन्निरूपितत्वं पटवृत्तित्वविशिष्टघटाभावाभावनिष्ठप्रतियोगितायामेव, न
२७२
साध्यतावच्छेदकीभूतविशेषणताविशेषसम्बन्धावच्छिन्नपूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावनिष्ठप्रतियोगितायामतो नाव्याप्तिरिति वाच्यम्, कपि संयोग विशिष्टघटाभावा भाववानेतद् वृक्षत्वादित्यादावव्याप्तेः ।
न च कपि संयोगविशिष्टघटाभावाभावस्यै तद्वृक्षेऽसत्वात्कथं कपिसंयोगविशि ष्टघटाभावाभावसाध्य के एतद्द्व्रक्षत्वादिकं सद्धेतुरिति वाच्यम्, कपिसंयोगस्याव्याप्यवृत्तित्वेन वृक्षे कपिसंयोगविशिष्टघटाभावाभावस्यापि मूलावच्छेदेन सत्वाद्विशेषणस्याव्याप्यवृत्तितया विशिष्टस्याप्यव्याप्यवृत्तित्वस्य ग्रन्थकृतैव 'व्याप्तिग्रहोपायें' विवक्षितत्वात् ।
स्वीयघटनिष्ठप्रतियोगित्वं - संयोगसम्बन्धावच्छिन्नं संयोगेन प्रतियोगितावच्छेदकावच्छिन्न सामान्यानधिकरणं यदेत्वधिकरणं वृक्षादि, तद्वृत्तितावच्छेदकीभूतकपिसंयोगविशिष्टघटाभावा भावाभावत्वस्वरूपानुयोगिता निरूपित साध्यतावच्छेदकीभूतविशेषणता विशेष सम्बन्धावच्छिन्न कपि सयोगविशिष्टघटाभावा भावनिष्ठप्रतियो गिताया अवच्छेदकत्वस्य साध्यतावच्छेदक कपि संयोगविशिष्ट वटाभावाभावत्वे सत्त्वादनधिकरणान्तस्य वैयर्थ्यभयेन हेत्वधिकरणवृत्तितायां निरवच्छिन्नत्वस्य निवेशासम्भवात् ।
न च हेतुमट्टत्तितावच्छेदकत्वे सति, निरवच्छिन्न वृत्तितावच्छेदकत्वमप्यनुयोगिताविशेषणं देयम्,
तथा च कपिसंयोगविशिष्टघटाभावस्य सर्वत्राव्याप्यवृत्तितया कपिसंयोगवि शिष्टघटाभावाभावत्वरूपानुयोगिताया निरवच्छिन्नवृत्तितावच्छेदकत्व विरहा देवाव्याप्तिव्युदास इति वाच्यम्, 'कपिसंयोगाभावविशिष्टघटाभावाभाववानेतद्वृक्षत्वादित्यादावव्याप्तिप्रसङ्गात्, गुणपरमाणुनिरूपित निरवच्छिन्नवृत्तिताया अवच्छेदकत्वस्य साध्याभावत्वे सचात्,
अत्र केचित् - स्वीययन्निष्ठप्रतियोगित्वं यादृश सम्बन्धावच्छिन्नं तादृशसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं यह त्वधिकरणं - तद्वृत्तिसा• ध्यतावच्छेदकसम्बन्धावच्छिन्नाभावीयतन्निष्ठप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वात्, तथा च स्वीयघनिष्टप्रतियोगित्वं संयोगसम्बन्धावच्छिन्नं संयोगेन प्रतियोगितावच्छेदकावच्छिन्न सामान्यानधिकरणं पटादि, तद्वृत्तिसाध्यतावच्छेदकविशेषणताविशेषसम्बन्धावच्छिन्न पूर्वक्षणत्तित्वविशिष्टघटाभावाभाव