________________
२६४
जागदीशो-सिद्धान्त-लक्षणम् ।
जागा
___ एवं सामान्यतोऽधिकरणतावच्छेदकत्वमित्यत्रापि अधिकरणत्वं हेतुतावच्छेदक. सम्बन्धेन ग्राह्यम् , अन्यथा वह्निमान्धूमादित्यादावव्याप्तिः, पर्वतनिष्ठाधिकरणतानवच्छेदकत्वविशिष्टविषयित्वसम्बन्धावच्छिन्नाधिकरणतावच्छेदकत्वस्य धूमवे सत्वेन तादृशविशिष्टाभावासत्वात् । एवं सति धूमप्रतियोगिकसंयोगेन हेतुतायां पर्वता. दिनिष्टहेतुतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानवच्छेदकत्वविशिष्टाधिकरणतावच्छेदकत्वस्याप्रसिद्धया 'वह्निमान् धूमादित्यादावव्याप्तिरिति ध्येयम् । पर्याप्तिनिवे. शव्यावृत्तिश्चिन्तनीया । ___अथात्र कल्पे-सम्बन्धान्तरावच्छिन्नसामान्यधर्मावच्छिन्नाधिकरणत्वास्वीकारेऽपि विषयित्वसम्बन्धावच्छिनाधिकरणत्वमवश्यं स्वीकरणीयम् , अन्यथा विषयितया घटवानिति प्रतीतिर्यदि घटत्वनिष्ठावच्छेदकताकनिरूपकताकाधिकरणत्वान्येवागाहत इति विभाव्यते, तदा 'घट' इत्याकारकप्रतीतावपि 'घटवा'निति प्रतीत्यनुपपत्तेः । तथा च नित्यज्ञानभेदे साध्ये विषयित्वसम्बन्धेन घटादिहेतावतिव्याप्तिः, स्वाश्रयाधिकरणीभूतनित्यज्ञाननिष्ठाधिकरणतानवच्छेदकतायाः कुत्राप्यसत्त्वात्, यत्पदेन नित्यज्ञानव्यक्तधर्तमशक्यत्वेन ज्ञानान्तरस्यैव धर्तव्यतया तनिष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादिति चेत् , न, नित्यज्ञानान्यत्वविशिष्टघटत्वादावेव तत्प्रसिद्धेरिति । ____अथ द्रव्यं घटस्वपटत्वोभयस्मादित्यादावतिव्याप्तिस्तादृशहेतुतावच्छेदकावच्छिप्राधिकरणं पटो, घटश्च, तमिष्ठाभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादिति चेत्, न, हेतुतावच्छेदकपर्याप्त्यनुयोगितावच्छेदकीभूतयत्किञ्चिद्धर्मविशि. ष्टस्य यत्पदेन विवक्षितत्वादिति । वैशिष्ट्यञ्च, स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धेन । अवच्छेदकत्वं च, स्वनिष्ठाधिकरणतानिरूपिताधेयत्वसम्बन्धेन । तथा च घटत्वपटत्वपर्याप्त्यव. च्छेदकीभूतं यदुभयत्वं, तादृशभेदवत्वसम्बन्धेन तद्विशिष्टसम्बन्धस्याप्रसिद्ध्या नातिव्याप्तिरिति ।
पूर्वकल्पेऽनुगमप्रकारस्तु, स्वनिष्ठभेदप्रतियोगितावच्छेदकत्व-स्वाश्रयाधिकर. णत्वोभयसम्बन्धेन,-प्रकृतहेतुतावच्छेदकविशिष्टत्वम् , अवच्छेदकत्वं च स्वनिष्ठाव. च्छेदकताकभेदवत्त्व-स्वसमानकालीनाधिकरणतानिरूपकतावच्छेदकत्वैतदुभयसम्बन्धेन, स्वनिष्ठावच्छेदकत्वं च स्वनिष्ठाधिकरणतानिरूपकतावच्छेदकत्वसम्बन्धेन बोध्यम् ।
यद्वा स्वनिष्ठात्यन्ताभावप्रतियोगिरव-स्वाश्रयाधिकरणत्वोभयसम्बन्धेन हेतु. तावच्छेदकविशिष्टत्वमेव हेतुतावच्छेदकावच्छिन्नाधिकरणेत्यनेन विवक्षितम् । प्रति. योगित्वं च-निरुक्तोभयसम्बन्धेन बोध्यम् । तेन धूमीयसंयोगेन धूमहेतुकस्थले निरुक्तोभयसम्बन्धेनावच्छेदकत्वाप्रसिद्धावपि न क्षतिरिति ध्येयम् ॥