________________
काली-शङ्करी-विवेचना।
૨૫૫ ननु कालिकेन महानसानुयोगिकसंयोगविशिष्टस्य समवायेन वह्वित्वविशिष्टस्य साध्यतायां धूमादिहेतौ, समवायेन महानसानुयोगिकसंयोगविशिष्टस्य कालिकेन वतित्वविशिष्टस्याभावमादायाव्याप्तिस्तादृशप्रतियोगितायाः तादृशावच्छेदकत्वव्यापकत्वात् । ___ न च हेत्वधिकरणस्यैव स्वप्रतियोगितावच्छेदकताघटककालिकेन महानसानु. योगिकसंयोगविशिष्टं यत् तादृशसमवायसम्बन्धेन वह्नित्वविशिष्टं, तदधिकरणत्वात् तादृशाभावस्य प्रतियोगिव्यधिकरणत्वाभावान्नाव्याप्तिरिति वाच्यम् । समवायेन महानसानुयोगिकसंयोगविशिष्टं कालिकेन वह्नित्वविशिष्टं यत् , तस्य साध्यतायां धूमादिहेतावतिव्याप्तिवारणार्थ प्रतियोगिवैयधिकरण्यस्य विशिष्य निवेशनीयत्वात् ।
विशेषस्तु-प्रतियोगितावच्छेदकतात्वव्यापकं यदधिकरणत्वं तदधिकरणस्वा. भाववद्धत्वधिकरणत्तित्वमभावे निवेशनीयम् । व्यापकत्वं तु-स्वनिरूपकतावच्छेदकतावत्त्वसम्बन्धेन, स्वमधिकरणत्वम् , स्वनिरूपकतावच्छेदकतावत्त्वं च स्वावच्छेदक सम्बन्धावच्छिन्नख, स्वसामानाधिकरण्य, स्वानवच्छेदकानवच्छिन्नत्व, स्ववृत्तित्वैत. चतुष्टयसम्बन्धेन, स्वमधिकरणतानिरूपकतावच्छेदकत्वेनाभिमतं, स्ववृत्तित्वं चस्वानवच्छेदकानवच्छेद्यत्वसम्बन्धेन, अत्र स्वंप्रतियोगितावच्छेदकत्वेनाभिमतम् । ____ अत्र ब्रूमः-साध्यतावच्छेदकत्वविशिष्टप्रतियोगित्वान्यप्रतियोगिताकाभाव एवं लक्षणे निवेशनीयः, साध्यतावच्छे दकतावैशिष्ट्यं स्वसामानाधिकरण्य, स्वनिष्ठभेद. प्रतियोगितावच्छेदकत्वैतदुभयसम्बन्धेन । स्वपदं साध्यतावच्छेदकस्वपरम् , साध्य. तावच्छेदकत्वसामानाधिकरण्यं तु स्वावच्छेदकत्वसम्बन्धेन, स्वं प्रतियोगित्वं, भेदप्रतियोगितावच्छेदकत्वं च स्वावच्छेदकतावत्त्वसम्बन्धेन, स्वं प्रतियोगित्वं, स्वावच्छेदकतावत्त्वं च स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्य, स्वानवच्छेदकानवच्छिन्नत्व, स्ववृत्तित्वैतच्चतुष्टयसम्बन्धेन, स्वं प्रतियोगितावच्छेदकत्वं, स्ववृत्तित्वं च स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेन, स्वं = साध्यतावच्छेदकत्वम् इत्येतादृशविवक्षायां न प्रागुक्तदोष इति । ___ साध्यतावच्छेदकतदितरोभयावच्छेद्यत्वनिवेशेऽपि महानसीयवह्वेः प्रतियोगितासम्बन्धेन साध्यतायां तदभावत्वादिहेतौ प्रत्येकेन महानसीयाभावं, वह्यभावं चादायाव्याप्तिरतस्तद्वारणाय हेतुसमानाधिकरणाभावप्रतियोगितायां साध्यतावच्छे. दकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकीभूतधर्मावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगितावच्छेदकीभूतावच्छेदकतात्ववत्साध्यतावच्छेदकनिष्ठावच्छेद - कत्वानिरूपितत्वस्य साध्यतावच्छेदकतदितरेत्यनेन विवक्षितत्वादिति ध्येयम् ॥१६॥
® महानसीयवाभावमादायाव्याप्तिवारणाय प्रकृतानुमितिविधेयतावच्छेदकतापर्याप्त्यवच्छेदकीभूतधर्मावच्छेदेन प्रतियोगितावच्छेदकतापर्याप्त्यनधिकरणत्वं