________________
२३२
सिद्धान्त लक्षण-जागदीशी।
दीधितिः अत एव-समवायस्यैकत्वेन द्रव्यत्वादिपतियोगिकत्व-गुणाद्यनुयोगिकत्वोभयसत्त्वेऽपि,-'द्रव्यं जाते रित्यादौ,
जागदीशी 'घटवान् महाकालत्वा'दित्यत्र घटीयतादृशविशेषणतायां पटत्वावच्छिनप्रतियोगिकत्वविरहेण पटाभावस्यैव प्रतियोगिवैयधिकरण्यसम्भवात् ,
'कालः प्रमेयवान्महाकालत्वा'दित्यत्र च कालिकसम्बन्धेन प्रमेयसामान्यस्य व्याप्यवृत्तितया तत्र प्रतियोगिवैयधिकरण्यस्यैवानुपादेयत्वेन निर्दोषादतः पूर्वकल्पे दोषान्तरमाह,- अत एवेति ।
विटतिः व्यधिकरणाभावाप्रसिद्धिः, सर्वेषामेव प्रमेयतया साध्यप्रतियोगिकेषु घट-पटादिप्रति. योगिककालिकेषु घटत्वाद्यवच्छिन्नप्रतियोगिकत्व-हेत्वधिकरणमहाकालानुयोगिकत्वयोर्द्वयोः सत्त्वादित्यत आह-काल इति । व्याप्यवृत्तितयेति । तथा च तत्र हेतुमन्निष्ठाभावीयसाध्यतावच्छेदकसंसर्गातिरिकसम्बन्धावच्छिन्नत्व-साध्य. तावच्छेदकव्यापकत्वोभयाभाववत्प्रतियोगितानवच्छेदकत्वघटितव्याप्तिलक्षणस्य सम. वायादिना घटाद्यभावमादाय समन्वयः सम्भवतीति भावः। पूर्वकल्पे = सम्बन्धधर्मिकोभयाभावघटितलक्षणे, दोषान्तरम् = अतिव्याप्तिस्वरूपं दोषान्तरम् ।
ननु 'वह्वि-धूमोभयवान्वढे'रित्यत्र नातिव्याप्तिः, उभयत्वावच्छिन्नप्रतियोगिकत्वविरहस्य सम्बन्धमात्रे सत्त्वेन वह्नि धूमोभयाभावस्यैव प्रतियोगिव्यधिकरणत्व
दीपिका पूर्वकल्प दोषान्तरमाहेति । नन्वत्र 'घट-घटान्यप्रमेयोभयवान् महाकालवा'दित्यत्राव्याप्तिः, कालिकविशेषणतामात्रस्य साध्यीयसाध्यतावच्छेदकसम्बन्धतया तत्र घटत्वादिप्रत्येकधर्मावच्छिन्नप्रतियोगिकत्व-महाकालानुयोगिकत्वोभयस्यैव सत्त्वादिति चेन्न ।
साध्यतावच्छेदकसम्बन्धावच्छिन्नाधेयतावच्छेदकतासामान्ये-साध्यतावच्छेदकनिष्ठत्व-हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसम्बन्धावच्छिन्नाधेयतानिरूपितत्व,त्यादृशप्रीतयोगितावच्छेदकावच्छिन्नधियतानिरूपितत्वैतत्रितयाभावस्य विवक्षितत्वात् ।
यद्वेति । पृ० २२८ जा० ] न च तथापि तादृशप्रतियोगितासामान्ये,यद्धर्मावच्छिन्नं यत्,-तन्निरूपकत्व-यत्सम्बन्धावच्छिन्नं यत्तनिरूपकत्वैतदुभयाऽभावो निवेश्यतां, किमवच्छेदकताद्वयप्रवेशेनेति वाच्यं ।