________________
विवृति-दीपिकालङ्कृता।
११७
जागदीशी स्वप्रतियोगित्वं यादृशसम्बन्धावच्छिन्नं तादृशसम्बन्धेन यत् प्रतियोगिसम्बन्धि तद्वृत्तित्वाभावस्योक्तत्वात् ,
विशतिः वच्छिन्नाधिकरणत्वमेव विवक्षणीयं, संयोगेन पर्वतवृत्तिवयभावस्य प्रतियोगितावच्छेदकसम्बन्धसामान्यान्तर्गतपर्वतीयसंयोगेन वढेरधिकरणे पर्यते सत्त्वेन प्रतियोगिव्यधिकरणत्वाभावान वह्निमान्धूमादित्यत्राव्याप्तिरिति वाच्यम् । 'जातिमान् जातित्वा'दित्यत्रातिव्याप्त्यापत्ते, समवायेन जात्यभावस्य तादात्म्येन 'जातिमान्नेति भेदसमनियततया तयौरैक्येन समवायेन, जात्यभावप्रतियोगितावच्छेदकसम्बन्धसामान्यान्तर्गततादाम्यसम्बन्धेन जातिसम्बन्धिन्यां जातौ तस्य सत्त्वेन जात्यभावरूपसाध्याभावस्य लक्षणाघटकत्वात् ।
न च जातित्वस्य विरुद्धत्वात् साध्यसामानाधिकरण्यविरहादेव नातिव्याप्तिरिति वाच्यम् । तथापि व्यापकत्वलक्षणातिव्याप्तेर्दुरित्वात् । न च प्रतियोगिव्यधिकरणाभावाऽप्रसिद्ध्यैव नातिव्याप्तिः, घटाद्यभावादेरपि घटवद्भेदस्वरूपतया प्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन घटादिसम्बन्धिनि घटादौ सत्त्वादिति वाच्यम् । जातिवृत्तिघटाभावादेः प्रतियोगिव्यधिकरणत्वसम्भवात्, यत्किञ्चिद्धत्वधिकरणे प्रतियोगिवैयधिकरण्यस्याग्रे वक्ष्यमाणत्वादित्याशङ्कय समाधत्ते-स्वप्रतियोगित्वमिति । यद्पपर्याप्तावच्छेदकताकसंसर्गनिष्ठावच्छेदकतानिरूपितस्वप्रतियोगित्वमित्यर्थः । स्वपदं-हेतुसमानाधिकरणत्वेनाभिमततत्तदभावव्यक्तिपरम् । ताडशेति । तद्रूपपर्याप्तावच्छेदकताकसंसर्गनिष्ठावच्छेदकतानिरूपिताधेयताकाधिकरणतावद्वत्तिस्वाभाववदभावस्य प्रतियोग्यसमानाधिकरणाभावान्त' ग्रन्थेन विवक्षितत्वादित्यर्थः । भवति हि-संयोगेन वह्वयभावप्रतियोगित्वं संयोगत्वपर्याप्तावच्छेदकताकसंयोग. निष्ठावच्छेदकतानिरूपितं, एवञ्च संयोगत्वात्मकतद्रूपपर्याप्तावच्छेदकताकसंयोगनिष्ठाचच्छेदकतानिरूपितवह्निनिष्टाधेयताकाधिकरणतायाः पर्वतादौ सत्त्वात् तत्र वयभावस्य रत्तित्वेन न वह्नयभावो निरुक्तप्रतियोगिव्यधिकरण इति न 'वह्निमान्धूमादित्यत्राव्याप्तिः।
न वा 'जातिमान भावत्वा'दित्यत्रातिव्याप्तिः, समवायेन जात्यभावप्रतियोगिस्वस्य समवायत्वनिष्ठावच्छेदकताकसमवायनिष्ठावच्छेदकतानिरूपिततया तादृशसमवायत्वनिष्ठावच्छेदकताकसमवायनिष्ठावच्छेदकतानिरूपितजात्यधिकरणताया द्रव्यादौ सत्त्वात् , तत्र च जात्यभावस्यासत्त्वात्, हेतुमति सामान्ये च तस्य