________________
વૈરાગ્યશતકમ્ ગા. ૧૦૩
जिणवयणं - भिनवयनने
कुंडसमं - एड समान
तुमं - तुं अमिय - अमृतनां छा.: चतुर्गत्यनन्तदुःखानलपदीप्तभवकानने महाभीमे । सेवस्व रे जीव ! त्वं जिनवचनम् अमृतकुण्डसमम् ॥ १०२ ॥ અર્થઃ ચારગતિના અનંત દુઃખરૂપ અગ્નિથી સળગતા એવા મહાભયંકર ભવરૂપ જંગલમાં હે જીવ ! તું અમૃતનાં કુણ્ડ समान भिनवयनने सेव ॥ १०२ ॥
विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुमं जीव सिवसुहदं ॥ १०३ ॥ विसमे विषभ सेवा भवमरुदेसे - संसार३५ एराप्रदेशमां
अनंत - अनंत
गिम्हताव - ग्रीष्म ऋतुना तापथी संतत्ते - तपेला
-
दुह - ६:३५
जिणधम्म महालयंडर
सरसु - हे भव !
जीव - नि-वयनने
कप्परुक्खं - ऽल्पवृक्षनु
तुमं - तु
सिवसुहदं - शिवसुजने आपनारा
७४
-
छा.: विषमे भवमरुदेशे अनन्तदुःखग्रीष्मतापसंतप्ते । जिनधर्मकल्पवृक्षं स्मर त्वं जीव ! शिवसुखदम् ॥ १०३ ॥ અર્થઃ અનંતદુઃખરૂપ ગ્રીષ્મઋતુનાં તાપથી તપેલાં વિષમ એવા સંસારરૂપ રણપ્રદેશમાં હે જીવ! તું શિવસુખને આપનારા જિનધર્મરૂપી કલ્પવૃક્ષનું સ્મરણ કર। ૧૦૩॥