________________
વૈરાગ્યશતકમ્ ગા. ૧૦૦
कुसलत्तं दुशणताने સત્ય એવાં
सच्च
सुपरिक्खं - सारी रीते परीक्षा उरवानुं
जे - भेखो
-
-
न जाणंति - भगता नथी
छा.: धिग् धिक् तेषां नराणां विज्ञाने तथा गुणेषु
कुशलत्वम् ।
शुभसत्यधर्मरत्ने सुपरीक्षां ये न जानन्ति ॥ ९९॥ અર્થઃ શુભ સત્ય એવા ધર્મરત્નમાં સારી રીતે પરીક્ષા કરવાનું જેઓ જાણતાં નથી તે માણસોની વિજ્ઞાનમાં અને ગુણોમાં રહેલી કુશળતાને ધિક્કાર થાઓ II ૯૯ ॥
सुह - शुभ धम्मरयणे - धर्मरत्नमां
जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ १०० ॥
जिणधम्मो - निधर्म
जीवाणं - वोने
कप्पपायवो -
કલ્પવૃક્ષ
૭૨
यं - २॥
अप्पुव्वो - अपूर्व
सग्गापवग्ग - स्वर्ग-भोक्षनां फलाणं - इमोने इमो - आ
छा.: जिनधर्मोऽयं जीवानाम् अपूर्वः कल्पपादपः । स्वर्गापवर्गसुखानां फलानां दायकः अयम् ॥ १०० ॥ અર્થઃ સ્વર્ગ-મોક્ષનાં સુખરૂપ ફળોને આપનારો એવો આ विनधर्म कवोने अपूर्व उत्पवृक्ष छे ॥ १०० ॥
सुक्खाणं - सु३५ दायगो - आपनारो
છે