________________
२७
चेइअदव्वविणासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ।।१०४।। सुब्बइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं । पूआपणिहाणेणं, उप्पन्ना तियसलोगम्मि ।।१०५।। तित्थयरत्तं सम्मत्त-खाइयं सत्तमीइ तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं ।।१०६।। ★ अकसिणपवत्तगाणं,विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वत्थए कूवदिटुंतो ।।१०७ ।। ★ अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ।।१०८ ।। ★जं दुक्कडं ति मिच्छा, तं भुजो कारणं अपूरंतो । तिविहेण पडिकतो, तस्स खलु दुक्कडं मिच्छा ।।१०९ ।। ★जं दुक्कडंति मिच्छा, तं चेव निसेवइ पुणो पावं । पच्चक्खमुसावाई, मायानिअडीपसंगो अ ।।११० ।। 'मि'त्ति मिउ मद्दवत्ते, 'छत्ति दोसाण छायणे होई । 'मि'त्ति य मेराइ ठिओ, 'दु'त्ति दुगुंछामि अप्पाणं ।।१११ ॥
★ 'क'त्ति कडं मे पावं, 'ड'त्ति य डेवेमितं उवसमेणं । एसो मिच्छामिदुक्कडं-पयक्खरत्यो समासेणं ।।११२ ।।