________________
ર૫૪
૨૫૪
पच्चक्खमणंतगुणे, जिणिंदधम्मे न दोसलेसो वि। तहवि हुअन्नाणंधा, न रमंति कयावि तम्मि जिया॥९७॥ मिच्छे अणंतदोसा, पयडा दीसंति न वि य गुणलेसो। तहवि य तं चेव जिया, ही मोहंधा निसेवंति ॥९८ ॥ धिद्धि ताण नराणं, विनाणे तह गुणेसु कुसलत्तं । सुहसच्चधम्मरयणे, सुपरिक्खं जे न जाणंति ॥ ९९ ॥ जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो। सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥१०० ॥ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरू । मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥१०१ ॥ चउगइणंतदुहानलपलित्तभवकाणणे महाभीमे । सेवसु रे जीव! तुमं, जिणवयणं अमियकुंडसमं ॥१०२॥ विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसुतुमंजीव सिवसुहदं ॥१०३ ॥ किं बहुणा जिणधम्मे, जइयव्वं जह भवोदहिं घोरं । लहुतरियमणंतसुहं, लहइ जिओ सासयं ठाणं ॥१०४ ॥