________________
૨૯
विहाणेण
ધરવા વડે
जिणपूजा - शिवपूभ भणिया हेवार्ड छे
-
-
સંબોધસત્તરી ગા.૧૨૩
य - अने
अट्ठहा - खाह प्रहारे આઠ
छा.ः वरगन्धपुष्पअक्षतप्रदीपफलधूपनीरपात्रैः । नैवेद्यविधानेन य जिनपूजा अष्टधा भणिता ।। १२२ ।। अर्थः श्रेष्ठ गंध-अत्तर, पुष्प, अक्षत, प्रदीप, इण, धूप, નીરપાત્ર-કલશ,અને નૈવેદ્યને ધરવાવડે જિનપૂજા આઠ પ્રકારે हेवा छे. ॥१२२॥
कुणइ - डरे छे
सुक्खाई - सुमोने फलं - इजने
उवसमइ दुरियवग्गं, हरइ दुहं कुणइ सयलसुक्खाई । चिंताइयंपि फलं, साहइ पूआ जिणिदाणं ।। १२३ ।। [सं.प्र. ७४ पु.मा.८६]
उवसमइ - उपशान्त रे छे दुरियवग्गं - हुरित वर्गने हरइ - हरे छे दुहं - हु: जने
-
सयल
સકલ
चिंताइयं पि - नहीं वियारेसां पाए।
साहइ - साधे छे
पूआ - भ
जिणिदाणं - ४नेन्द्रोनी
छा.: उपशमयति दुरितवर्गं हरति दुःखं करोति सकलसुखानि । चिन्तातीतमपि फलं साधयति पूजा जिनेन्द्राणाम् ।।१२३।। અર્થઃ જિનેદ્રોની પૂજા દુરિતવર્ગને ઉપશાન્ત કરે છે, દુઃખોને