________________
સંબોધસત્તરી ગા.૧૧૧
अ - अने
छा.: यद् दुष्कृतं मिथ्या तदेव निसेवति पुनः पापम् । प्रत्यक्षमृषावादी मायानिबिडप्रसङ्गश्च ।। ११० ।। અર્થઃ જે દુષ્કૃતને મિથ્યા કરે છે, અને ફરી તે જ પાપને સેવે છે તે પ્રત્યક્ષ મૃષાવાદી છે અને માયા-કપટનાં ગાઢ પ્રસંગ (बंधन) वाणी छे ।११० ।।
'मि'त्ति मिउ मद्दवत्ते, 'छ'त्ति दोसाण छायणे होई । 'मि'त्ति य मेराइ ठिओ, 'दु'त्ति दुछामि अप्पाणं ।। १११ ।। [पंचा.५५६,सामा.२४, चे.म. ३८२, आ.नि.६८६, आ.नि.११०५]
'मि' त्तिमिउ - 'भि'खे अत्यंत
'छ'त्ति - '२छ।'खे
छायणे - ढांडवा भाटे
मित्ति - 'भि'खे
मेराइ भर्याहामां
'दु'त्ति - 'हु'खे
अप्पाणं - आत्मानी
मद्दवत्ते महुता भाटे छे दोसाण - छोषोने
होई - छे
य - अने
ठिओ - रहेसो छु दुर्गुछामि दुर्गछामां छे
-
૨૩૦
-
छा.ः ‘मि' इति मृदुमार्दवत्वं ‘छा' इति दोषानां छादने भवति । 'मि’इति च मर्यादायां स्थितो 'दु' इति जुगुप्सामि आत्मानम् ।। १११ ॥ अर्थ: "भि” से अत्यंत मृहुता भाटे छे. “छा"खे घोषोने