________________
११.
વૈરાગ્યશતકમ્ ગા.૧૪
जललव - पायीन बिंदु परिचंचलं - अत्यंत यंय॥छे सव्वं - सर्वे छा.: विभवः सज्जनसको विषयसुखानि विलासललितानि। नलिनीदलाग्र (दोलनशील )जललवपरिचञ्चलं सर्वम् ॥१४॥ અર્થ વૈભવ, સ્વજનોનો સંબંધ, વિલાસવડે મનોહર એવા વિષયસુખો એ સર્વ કમળનાં પાંદડાના અગ્રભાગ ઉપર રહેલાં, કંપવાના સ્વભાવવાળા પાણીના બિંદુ જેવું અત્યંત यंयण छ। १४॥
तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ?। सव्वमणिच्चं पिच्छह, दिटुं नटुं कयंतेण ॥१५॥
[वि. मं १००] तं - ते
कत्थ - या आयु बलं - पण
तं कत्थ - ते ज्यां गयु जुव्वणं - यौवन अंगचंगिमा - अंगनी सुंदरता सव् - सर्व
अणिचं - अनित्य छ (ते. शत) पिच्छह - तमे हुमो दिटुं - रतुं नटुं - न तु रायु कयंतेण - व छा. तत्कुत्र बलं तत्कुत्र यौवनम् अङ्गचङ्गिमा कुत्र । सर्वमनित्यं पश्यत दृष्टं नष्टं कृतान्तेन ॥ १५ ॥ અર્થ: તે બળ ક્યાં ગયું, તે યૌવન ક્યાં ગયું, તે અંગેની