________________
સંબોધસત્તરી ગા. ૪૯/૫૦
૧૮૬
★गच्छं तु उवेहंतो, कुव्वइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तइअभवे भगवईसिद्धं ।। ४९ ।।
[पु.मा.३४२] गच्छं - २७नी
तु - वणी उवेहंतो - 6पेक्षा तो कुव्वइ - रे छे दीहं - ही
भवं - संसारने विहीए - विधिपूर्व उ - मने पालंतो - २७नुं पासन उरतो पुण - वणी सिज्झइ - सिद्धथाय छे तइअभवे - त्री भवे भगवई - मतीम सिद्धं - इयु . छा.: गच्छं तु उपेक्षयन् करोति दीर्घ भवं विधिना तु पालयन् पुनःसिद्ध्यति तृतीयभवे भगवतौ सिद्धम् ।।४९।। અર્થ વળી ગચ્છની ઉપેક્ષા કરતો (જીવ) દીર્ઘ સંસારને કરે છે અને વિધિપૂર્વક (ગચ્છનું પાલન કરતો વળી ત્રીજા ભવે સિદ્ધ થાય છે એવું ભગવતીજી (આગમ)માં કહ્યું છે.
जत्थ हिरन्नसुवन्नं, हत्थेण पराणगं पि नो छिप्पे । कारणसमल्लियपि हु, गोयम! गच्छं तयं भणियं ।। ५० ॥
[सं.प्र३८७, ग.प.९०] जत्थ - ४ (२७) मा हिरन्न - डि२१य भने सुवन्नं - सुवानि हत्थेण - थथी पराणगं पि - बीटान ५९ नो छिप्पे - स्पर्शत नथी