________________
१४३ .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૮ ૮૯
अणुहवइ - अनुभव छ । किलेसं - सेशने तं - ते
आसव - माश्रवाने हेउअं - २९ो थयेसुंछ सव् - सर्वे छा.: केवलदुःखनिर्मिते पतितः संसारसागरे जीवः । यम् अनुभवति क्लेशं तद् आश्रवहेतुकं सर्वम् ॥८८ ॥ અર્થ ફક્ત દુઃખ વડે નિર્માણ કરાયેલાં સંસાર- સાગરમાં પડેલો જીવ જે દુઃખને અનુભવે છે તે બધું આવ્યવોને કારણે थयेटु छ॥ ८८॥
ही संसारे विहिणा, महिलारूवेण मंडिअंजालं । बज्झंति जत्थ मूढा, मणुआ तिरिया सुरा असुरा ॥८९॥ ही - ६ अर्थमा छ संसारे- संसारमा विहिणा - विधातावडे महिला - स्त्री रूवेण - ३
मंडिअं - स्याछ जालं - 8
बझंति - इसाय छ जत्थ - ४i
मूढा - भूट मणुआ - मनुष्यो तिरिया - तिर्थयो सुरा - सुरहेको
असुरा - असुरहेको छा. ही ! संसारे विधिना महिलारूपेण मण्डितं जालम् । बध्यन्ते यत्र मूढा मनुजास्तिर्यञ्चः सुराअसुराः ॥८९॥