________________
૯૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૫/ सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी। कामग्गहो दुरप्पा, जेणऽभिभूअं जगं सव्वं ॥२५॥
[उव.२१०] सव्व - सर्वे
गहाणं - उन्माहोर्नु पभवो - उत्पत्ति स्थानछे महागहो - भन्माइ छ सव्वदोस - सर्वे होषोनो पायट्टी - प्रवत छ कामग्गहो - (1) मय दुराप्पा - हुरात्मा छ जेण - हेन। अभिभूअं - ५२म ५मायुंछ जगं - ४गत सव्वं - j छा.ः सर्वग्रहाणां प्रभवो महाग्रहः सर्वदोष-प्रवर्तकः । कामग्रहो दुरात्मा येनाभिभूतं जगसर्वम् ॥ २५ ॥ અર્થ: સર્વે ઉન્માદોનું ઉત્પત્તિસ્થાન છે, મહા ઉન્માદ સર્વદોષોનો પ્રવર્તક એવો આ કામગ્રહ દુરાત્મા છે જેનાવડે આખું જગત પરાભવ પમાડાયું છે . ૨૫
जह कच्छुल्लो कच्छं, कंडुअमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिंति ॥ २६ ॥
[उव.२१२] जह - भ
कच्छुलो - ४२४वावाणो मास कच्छु - ५२४वाने कंडुअमाणो - तो दुहं - हुमने
मुणइ - भाने छ