________________
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशंति झटिति क्रोडं निरोधैकाग्थसिद्धये।।२२१।। निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदंतिनः। पलायंते न शक्तास्ते सेवंते कृतचाटवः।।२२२।। न मुक्तिकारिकां धत्ते निःशंको युक्तमानसः। पश्यन्श्रृण्वन्स्पृशजिघ्रन्नश्नन्नास्ते यथासुखम्।।२२३।। वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति।। २२४।। यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्।।२२५।। स्वातंत्र्यात् सुखमाप्नोति स्वातंत्र्याल्लभते परम्। स्वातंत्र्यान्निर्वृतिं गच्छेत् स्वातंत्र्यात् परमं पदम्।।२२६ ।।