SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच। यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः। तस्मै सुखैकरूपाय नमः शांताय तेजसे।।१७७॥ अर्जयित्वाऽखिलानार्थान् भोगानाप्नोति पुष्कलान्। नहि सर्वपरित्यागमंतरेण सुखी भवेत।।१७८।। कर्तव्यदुःखमार्तंडज्वालादग्धांतरात्मनः। कुतः प्रशमपीयूषधारा सारमृते सुखम्।।१७९।। भवोऽयं भावनामात्रो न किंचित्परमार्थतः। नात्स्यभावः स्वभावानां भावाभाविभाविनाम्।।१८०।। न दूरं न च संकोचाल्लब्धमेवात्मनः पदम्। निर्विकल्पं निरायासं निर्विकारं निरंजनम्।।१८१।। व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजते निरावरणदृष्टयः।।१८२।। समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्।।१८३।।
SR No.032112
Book TitleAshtavakra Mahagita Part 04
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy