________________
अष्टावक्र उवाच।
यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः। तस्मै सुखैकरूपाय नमः शांताय तेजसे।।१७७॥ अर्जयित्वाऽखिलानार्थान् भोगानाप्नोति पुष्कलान्। नहि सर्वपरित्यागमंतरेण सुखी भवेत।।१७८।। कर्तव्यदुःखमार्तंडज्वालादग्धांतरात्मनः। कुतः प्रशमपीयूषधारा सारमृते सुखम्।।१७९।। भवोऽयं भावनामात्रो न किंचित्परमार्थतः। नात्स्यभावः स्वभावानां भावाभाविभाविनाम्।।१८०।। न दूरं न च संकोचाल्लब्धमेवात्मनः पदम्। निर्विकल्पं निरायासं निर्विकारं निरंजनम्।।१८१।। व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका विराजते निरावरणदृष्टयः।।१८२।। समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः। इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्।।१८३।।