________________
ज्ञान मुक्ति है-प्रवचन-छटवां
दिनांक: 1 अक्टूबर, 1976; श्री रजनीश आश्रम पूना।
सूत्रः
अष्टावक्र उवाच।
न ते संगोउस्ति केनायि किं शद्धस्त्यक्तमिच्छसि। संघातविलयं कुर्वन्नेमेव लयं व्रज।।661/ उदेति भवतो विश्वं वारिधेरिव बुदबुदः। इति ज्ञात्वैकमात्मानमेवमेव लय व्रज।। 67।। प्रत्यक्षमथ्यवस्तुत्वदविश्वं नास्तमले त्वयि। रज्जुसर्प इव व्यकृमेवमेव लय व्रज।। 68।। समदुःख सुख: पूर्ण आशानैराश्ययोः समः। समजीवित मृत्युः सन्नैवमेव लयं व्रज।। 69।।
जनक उवाच।
आकाशवदनंतोऽहं धटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लय:।।70 ।। महोदधिरिवाहं स प्रपंचो वीचिसन्निभिः। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लयः।। 71।। अहं स शुक्तिसंकाशो रूप्पवविश्वकल्यना। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लयः।। 72।। अहं वा सर्वभूतेषु सर्वभतान्ययो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 73।।