________________
द्वितीयं परिशिष्टम्
आचाराङ्सूत्रसम्पादनोपयुक्तग्रन्थसंकेतादिसूचिः । आचा०नि०
आचारानियुक्तिः आव०नि०
आवश्यकनियुक्तिः जीवस०
जीवसमासप्रकरणम्
ज्ञाताधर्मकथा तत्त्वार्थ
तत्त्वार्थसूत्रम् दशवै० नि०
दशवैकालिकनियुक्तिः निशी०पी०गा०
निशीथसूत्रपीठिकागाथा
नीतिशतकम् पञ्चव०
पञ्चवस्तुकम् पञ्चसं०
पञ्चसंग्रह: पा०
पाणिनीयव्याकरणम् पा०धा०
पाणिनीयो धातुपाठः
प्रज्ञापनासूत्रम् प्रशम० गा०
प्रशमरतिगाथा बृ०क०भा०
बृहत्कल्पसूत्रभाष्यम् बृहत्स्वयम्भूस्तोत्रम्
मनुस्मृतिः मी० श्लो०वा०
मीमांसाश्लोकवार्तिकम् विशेषाव० भा०
विशेषावश्यकभाष्यम्