SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (म० २६] षोडशस्थानकम् । ६३ असुरकुमाराणं देवाणं अत्थेगतियाणं सोलस पलिओवमाई ठिती पण्णत्ता ३ । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सोलस पलिओवमाई ठिती पण्णत्ता ४| महासुक्कं कप्पे अत्थेगतियाणं देवाणं सोलस सागरोवमाइं ठिती पण्णत्ता ५ । जे देवा आवत्तं वियावत्तं नंदियावत्तं महाणंदियावत्तं अंकुसं अंकुसपलंबं 5 भदं सुभदं महाभद्दं सव्वओभद्दं भद्दुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा णं देवाणं उक्कोसेणं सोलस सागरोवमाइं ठिती पण्णत्ता ६ । [३] ते णं देवा सोलसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वानीसंति वा १। तेसि णं देवाणं सोलसहिं वाससहस्सेहिं आहार समुपज्जति २ संगतिया भवसिद्धिया जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंत करेस्संति ३| 10 [टी०] अथ षोडशस्थानकमुच्यते सुगमं चेदम्, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्य आरात् सप्त सूत्राणि, तत्र सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि 15 गाथाषोडशकानि, तत्र समये त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयमेव, शेषाणां यथाभिधेयं नामानि, समोसरणे ति समवसरणं त्रयाणां त्रिषष्ट्यधिकानां प्रवादिशतानां मतपिण्डनरूपम्, अहातहि ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकम् ग्रन्थाभिधायकं ग्रन्थः, जमइए त्ति यमकीयं यमकनिबद्धसूत्रम् गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य 20 गानादाथा, गाधा वा तत्प्रतिष्ठाभूतत्वादिति । मेरुनामसूत्रे गाथा श्लोकश्च, मज्झे लोगस्स नाभी यत्ति लोकमध्ये लोकनाभिश्चेत्यर्थः । उत्तरे यत्ति भरतादीनामुत्तरदिग्वर्त्तित्वाद्, यदाह - सव्वेसिं उत्तरो मेरु [ ] त्ति, दिसाई यत्ति दिशामादिर्दिगादिरित्यर्थः, वडेंसे इयत्त अवतंसः शेखरः स इवावतंस इति चेति । पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये 25
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy