________________
आचार्यश्रीअभयदेवसृरिविरचितटीकासहिते समवायाङ्गसूत्र न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारो मनःप्रयोगा: वाक्प्रयोगाश्चेति अष्टौ. पञ्च पुनरौदारिकादय: कायप्रयोगाः, एवं त्रयोदशेति । तथा सूरमण्डलस्य आदित्यविमानवृत्तस्य योजनं सूरमण्डलयोजनं तत् णमित्यलङ्कार त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकषष्ट्या योजनं भवति तैर्भागैर्यो जनस्य 5 सम्बन्धिभिरूनं न्यूनं प्रज्ञप्तम्, अष्टचत्वारिंशद् योजनभागा इत्यर्थः ।
वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति ।।१३।। [सू० १४] [१] चोद्दस भूयग्गामा पण्णत्ता, तंजहा- सुहुमा अपजत्तया, सुहमा पज्जत्तया, बादरा अपज्जत्तया, बादरा पजत्तया, बेइंदिया अपजत्तया,
बइंदिया पज्जत्तया, तेइंदिया अपज्जत्तया, तेइंदिया पज्जत्तया, चउरिदिया 10 अपज्जत्तया, चउरिंदिया पज्जत्तया, पंचिंदिया असन्निअपज्जत्तया, पंचिंदिया असन्निपज्जत्तया, पंचिंदिया सन्निअपजत्तया, पंचिंदिया सन्निपजत्तया ११
चोद्दस पुव्वा पण्णत्ता, तंजहाउप्पायपुव्वमग्गेणियं च ततियं च वीरियं पुव्वं । अत्थीणत्थिपवायं तत्तो नाणप्पवायं च ।।८।। सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ।।९।। विजाअणुप्पवायं अवंझ पाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ।।१०।। २।
अग्गेणीयस्स णं पुव्वस्स चोद्दस वत्थू पण्णत्ता ३। 20 समणस्स णं भगवतो महावीरस्स चोद्दस समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था ।
कम्मविसोहिमग्गणं पडुच्च चोद्दस जीवट्ठाणा पण्णत्ता, तंजहा- मिच्छदिट्ठी, सासायणसम्मदिट्ठी, सम्मामिच्छदिट्ठी, अविरतसम्मदिट्ठी, विरताविरतसम्मदिट्ठी, पमत्तसंजते, अप्पमत्तसंजते, नियट्टि-अनियट्टिबायरे, सुहुमसंपराए उवसामए