________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्र
वा, सिद्धालए ति वा, मुत्ती ति वा, मुत्तालए ति वा, बंभे ति वा, बंभवडेंसगे त्ति वा, लोकपडिपूरणे त्ति वा, लोगग्गचूलिआ ति वा ११।
[२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतिआणं नेरड़आणं बारस पलिओवमाई ठिती पण्णत्ता १। 5 पंचमाए पुढवीए अत्थेगतियाणं नेरइयाणं बारस सागरोवमाई ठिती पण्णत्ता।
असुरकुमाराणं देवाणं अत्थेगतियाणं बारस पलिओवमाइं ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं बारस पलिओवमाई ठिती पण्णत्ता ४ 10 लंतए कप्पे अत्थेगतियाणं देवाणं बारस सागरोवमाई ठिती पण्णत्ता ५।
जे देवा महिंदं महिंदज्झयं कंबुं कंबुग्गीवं पुंखं सुपुंखं महापुंखं पुंडं सुपुंडं महापंडं नरिंदं नरिंदोकंतं नरिंदत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसिं णं देवाणं उक्कोसेणं बारस सागरोवमाई ठिती पण्णत्ता ६।
[३] ते णं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति 15 वा नीससंति वा । तेसि णं देवाणं बारसहिं वाससहस्सेहिं आहारट्टे समुप्पजति ।
अत्थेगतिया भवसिद्धिआ जीवा जे बारसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३।
[टी०] द्वादशस्थानमथ, तच्च सुगमम्, नवरं स्थितिसूत्रेभ्योऽवागेकादश सूत्राणाह, 20 तत्र भिक्षुणां विशिष्टसंहनन-श्रुतवतां प्रतिमा: अभिग्रहा भिक्षुप्रतिमाः, तत्र
मासिक्यादयः सप्तमासिक्यन्ता: सप्त मासेन मासेनोत्तरोत्तरं वृद्धा एकादिभिर्भक्तपानदत्तिभिश्चेति, तथा सप्त रात्रिंदिवानि अहोरात्राणि यास ताः सप्तरात्रिंदिवास्ताश्च तिम्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिंदिवा, एवं नवमी द्वितीया, दशमी तृतीया. आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि- अष्टम्यां चतुर्थभक्तं