SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ (म० ] नवस्थानकम् । चउत्थीए पुढवीए अत्थेगतियाणं नेरइयाणं नव सागरोवमाइं ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं नव पलिओवमाइं ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं नव पलिओवमाइं ठिती पण्णत्ता ४| बंभलोए कप्पे अत्थेगतियाणं देवाणं नव सागरोवमाइं ठिती पण्णत्ता ५। 5 जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं जाव पम्हत्तरवडेंसगं सुजं सुसुजं सुजावत्तं सुजप्पभं सुज्जकंतं जाव सुज्जुत्तरवडेंसगं रुतिल्लं रुतिल्लावत्तं रुतिल्लप्पभं जाव रुतिल्लत्तरवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं] नव सागरोवमाइं ठिती पण्णत्ता ६। [४] ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति 10 वा नीससंति वा १। तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पजति । __ संतेगतिया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करेस्संति ३|| [टी०] अथ नवस्थानकं सुबोधं च, नवरमिह ब्रह्मगुप्ति-तदगुप्ति-ब्रह्मचर्याध्ययन- 15 पार्थं सूत्राणां चतुष्टयम्, ज्योतिष्कार्थं त्रयम्, मत्स्य-भौम-सभा-दर्शनावरणार्थं चतुष्टयम्, स्थित्याद्यर्थानि तथैव । तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः । नो स्त्री-पशु-पण्डकैः संसक्तानि सङ्कीर्णानि शय्यासनानि शयनीय-विष्टराणि वसत्यासनानि वा सेवयिता भवतीत्येका १, नो स्त्रीणां कथां कथयिता भवतीति द्वितीया २, नो स्त्रीगणान् स्त्रीसमुदायान् सेवयिता उपासयिता भवतीति तृतीया ३, 20 नो स्त्रीणामिन्द्रियाणि नयन-नासावंशादीनि मनोहराणि आक्षेपकत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता द्रष्टा, निाता तदेकाग्रचित्ततया द्रष्टैव भवतीति चतुर्थी ४, १. कथिता खं० ।। २. दृश्यतां स्था०सू० ६६३. स्था०टी० ए० ७६६ ।। ३. हे२ विना- द्रष्टा निध्याता नदेक जे. हे । द्रष्टा निध्यक्षति । तदेख०। द्रष्ट ध्यानिता तदेक जे२ । ४. निाता' इति स्थानाङ्ग [६६३ नम] सूत्रटीकायाम ||
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy