SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 5 आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे बंभलोए कप्पे देवाणं जहणणेणं सत्त सागरोवमाइं ठिती पण्णत्ता ८। जे देवा समं समप्पभं महापभं पभासं भासरं विमलं कंचणकूडं सणंकुमारवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिती पण्णत्ता ९ । [३] ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंत वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहार समुपज्जति २ | 10 २६ संगतिया भवसिद्धिया जीवा जे सत्तहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अंतं करेस्संति ३। [टी०] अथ सप्तस्थानकं विव्रियते तच्च कण्ठ्यम्, नवरमिह भय-समुद्घातमहावीर-वर्षधर-वर्ष-क्षीणमोहार्थानि सूत्राणि षट्, नक्षत्रार्थानि पञ्च, स्थित्यर्थानि नव, उच्छ्वासाद्यर्थानि त्रीण्येवेति । तत्रेहलोकभयं यत् सजातीयात्, परलोकभयं यद् विजातीयात्, आदानभयं यद् द्रव्यमाश्रित्य जायते, अकस्माद्भयं बाह्यनिमित्तनिरपेक्षं स्वविकल्पाज्जातम्, शेषाणि प्रतीतानि, नवरमश्लोकः अकीर्त्तिरिति । समुद्घाताः 15 प्राग्वत्, नवरं केवलिसमुद्घातो वेदनीय - नाम - गोत्राश्रय इति तथा रत्नि: वितताङ्गुलिर्हस्त इति, ऊर्ध्वोच्चत्वेन न तिर्यगुच्चत्वेनेति, होत्था बभूवेति । तथा अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि, पूर्वदिशि येषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि, पुष्यादीन्यपरद्वारिकाणि, स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतम्, इह तु मतान्तरमाश्रित्य कृत्तिकादीनि सप्त सप्त पूर्वद्वारिकादीनि 20 भणितानि, चन्द्रप्रज्ञप्तौ तु बहुतराणि मतानि दर्शितानीहार्थ इति । स्थितिसूत्रे समादीन्यष्टौ विमाननामानीति ||७|| [सू० ८] अट्ठ मयट्ठाणा पण्णत्ता, तंजहा- जातिमए कुलमए बलमए रूवमए तवमए सुतमए लाभमए इस्सरियमए १ । अट्ठ पवयणमाताओ पण्णत्ताओ, तंजहा - इरियासमिई भासासमिई * एतादृशचिह्नाङ्गितेषु स्थलेषु विशेषजिज्ञासुभिः परिशिष्टे टिप्पणेषु द्रष्टव्यम् ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy