________________
कतिपयानि विशिष्टानि टिप्पनानि ।
सयमगं उवरिमए पंचव अणुत्तरविमाणा ॥११९।। व्या० अधस्तनेषु त्रिषु ग्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरशतम् १११ । मध्यमे ग्रैवेयकत्रिके समुदिते सप्तोत्तरं विमानानां शतम् १०७ । उपरितने ग्रैवेयकत्रिके समुदिते शतमेकं विमानानाम् १०० । सर्वपर्यन्तवर्तिनि तु चरमे प्रस्तटे पञ्चैवानुत्तरविमानानि, न विद्यते उत्तर प्रधानं परं वा येभ्यस्तान्यनुत्तराणि, तानि च तानि विमानानि 5 च अनुत्तरविमानानि ।।११९।।" इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ।
[पृ०१८९ पं०२] "भिक्खूपडिमाण दारा ४ । अधिकारो उवधाणेण । जतो आह-भिक्खूणं उवधाण० गाथा ४७ ।। भिक्खूणं उवहाणे पगयं तत्थ व हवन्ति निक्खेवा । तिनि य पुव्वहिट्ठा पगयं पुण भिक्खुपडिमाए ॥१॥ पगयं अधिगारो. णामनिप्फण्णे भिक्खू पडिमा य
दुपयं णाम, भिक्खू वण्णेयव्वो पडिमा य । तत्थ भिक्खु त्ति तस्सिं भिक्खुम्मि पडिमासु य 10 णिक्खवा णामादी ४. दोस वि तिन्नि णामढ़वणादव्वभिक्ख य पव्वहिवा. स भिक्खए अधिगारो
भावभिक्खूए अधिगारो । भावभिक्खुणो तस्स वि पडिमासु, तासि णामादि तिन्नि पुव्ववण्णिता, उवासगडिमासु। पगतं अधिगारो भावपडिमाए, सा च भावडिमा पंचविधा, तंजधा-समाधि० गाथा ८८॥
समाहिओवहाणे य विवेकपडिमाइ य । पदिसंलीणा य तहा एगविहारे य पंचमीया 15 ।।२।। समाधिपडिमा, उवधाणपडिमा, विवेगपडिमा, पडिसंलीणपडिमा, एगविधारपडिमा ।
समाधिपडिमा द्विविधा- सुतसमाधिपडिमा चरित्तसमाधिपडिमा य, दर्शनं तदन्तर्गतमेव । सुतसमाधिडिमा। छावट्टि कहिं ? उच्यते-आयारे० गाथा ४९ ॥
आयारे बायाला पडिमा सोलस य वन्निया ठाणे । चत्तारि अ ववहारे मोए दो दो चंदपडिमाओ ।।३।। आयारे बातालीसं, कह ? आयारग्गेहिं सत्तत्तीसं, बंभचेरेहिं पंच, एवं 20 बातालीसं आयारे, ठाणे सोलस विभासितव्वा, ववहारे चत्तारि, दो मोयपडिमातो खुड्डिगा महल्लिगा य मोयपडिमा, दो चंदपडिमा - जवमज्झा वइरमज्झा य । एवं एता सुयसमाधिपडिमा छावट्ठि।
एवं च सुयसमाधिपडिमा छावट्ठिया य पन्नत्ता । समाईयमाईया चारित्तसमाहिपडिमाओ ॥४॥ ५०। इमा पंच चारित्तसमाहिपडिमातो तंजधा-सामाइयचरित्तसमाधिपडिमा जाव अधक्खातचरित्तसमाधिपडिमा । उवहाणपडिमा दुविधा-भिक्खूणं० गाथा० ५१ ।। 25 भिक्खूणं उवहाणे उवासगाणं च वनिया सुत्ते । गणकोवाइविवेगो सन्भिंतरबाहिरो
दुविहो ।।५।। भिक्खूणं उवहाणे बारसपडिमा सुत्ते वन्निजति । उवासगाणं एक्कारस सुत्ते वण्णिता। विवेगपडिमा एक्का सा पुण कोहादि, आदिग्रहणात् सरीर-उवधि-संसारविवेगा । सा समासतो दुविधा-अभिंतरगा बाहिरा य । अभिंतरिया कोधादीणं । आदिग्रहणात् माणमायालोभकम्मसंसाराण
य। बाहिरिया गणसरीरभत्तपाणस्स य अणेसणिज्जस्स । पडिसलीणपडिमा चउत्था । सा एक्का 30 चेव। सा पुण समासेण दुविधा-इंदियपडिसंलीणपडिमा य नोइंदियपडिसंलीणपडिमा य ।