________________
[मृ० 3]
त्रिस्थानकम् ।
रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटे मध्यमा, द्वितीयायां द्वे सागरोपमे स्थितिः षष्ठप्रस्तटे मध्यमा । तथा असुरेन्द्रवर्जितभवनवासिनां द्वे देशोनपल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया, यत आह- दो देसूणुत्तरिल्लाणं [बृहत्सं० ५] ति । तथा असङ्ख्येयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्ष-रम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति ।।२।।
5 [सू० ३] [१] तओ दंडा पण्णत्ता, तंजहा- मणदंडे वयदंडे कायदंडे १। तओ गुत्तीओ पण्णत्ताओ, तंजहा- मणगुत्ती वयगुत्ती कायगुत्ती २। तओ सल्ला पण्णत्ता, तंजहा- मायासल्ले णं, नियाणसल्ले णं, मिच्छादसणसल्ले णं ३। तओ गारवा पण्णत्ता, तंजहा- इड्डीगारवे रसगारवे सायागारवे ४। 10 तओ विराहणाओ पण्णत्ताओ, तंजहा- नाणविराहणा दंसणविराहणा चरित्तविराहणा ५। [२] मिगसिरणक्खत्ते तितारे पण्णत्ते १। पुस्सणखत्ते तितारे पण्णत्ते २। जेट्ठाणक्खत्ते तितारे पण्णत्ते ३। अभीइणक्खत्ते तितारे पण्णत्ते ४। सवणणखत्ते तितारे पण्णत्ते ५। अस्सिणिणखत्ते तितारे पण्णत्ते ६। 15 भरणिणक्खत्ते तितारे पण्णत्ते ७। [३] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं रतियाणं तिण्णि पलितोवमातिं ठिती पण्णत्ता १।
दोच्चाए णं पुढवीए रतियाणं उक्कोसेणं तिण्णि सागरोवमातिं ठिती पण्णत्ता २।
20 तच्चाए णं पुढवीए णेरतियाणं जहण्णेणं तिण्णि सागरोवमातिं ठिती पण्णत्ता ३॥
अपुरकुमाराणं देवाणं अत्थेगतियाणं तिण्णि पलितोवमाइं ठिती पण्णत्ता ४।
असंखेजवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिण्णि पलितोवमाई ठिती पण्णत्ता ५।
25