________________
[स०
०
द्विस्थानकम् ।
-w
वाशब्दा: विकल्पार्थाः, तथा तेषामेव वर्षसहस्रस्य अन्ते' इति शेषः, आहारार्थः आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति । गाथेह
जस्स जड़ सागरोवम ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो ।। [बृहत्सं० गा० २१४] त्ति ।
सन्ति विद्यन्ते एगइया एके केचन भवसिद्धिय त्ति भवा भाविनी सिद्धिः मुक्तिर्येषां ते भवसिद्धिका: भव्याः । भवग्गहणेणं ति भवस्य मनुष्यजन्मनो ग्रहणम् उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्त्या, भोत्स्यन्ते केवलज्ञानेन तत्त्वम्, मोक्ष्यन्ते कर्माशेः, परिनिर्वास्यन्ति कर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ? सर्वदुःखानामन्तं करिष्यन्तीति ।।१।।
10 [सू० २] [१] दो दंडा पण्णत्ता, तंजहा- अट्ठादंडे चेव अणट्ठादंडे चेव । दवे रासी पण्णत्ता, तंजहा- जीवरासी चेव अजीवरासी चेव । दविहे बंधणे पण्णत्ते, तंजहा- रागबंधणे चेव दोसबंधणे चेव ३। [२] पुव्वाफग्गुणीणक्खत्ते दुतारे पण्णत्ते १। उत्तराफग्गुणीणक्खत्ते दुतारे पण्णत्ते २। पुव्वाभद्दवताणक्खत्ते दुतारे पण्णत्ते ३। उत्तराभद्दवताणक्खत्ते दुतारे 15 पण्णत्ते ४। _[३] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं रतियाणं दो पलितोवमाई ठिती पण्णत्ता १।
दोच्चाए पुढवीए णं अत्थेगतियाणं रतियाणं दो सागरोवमातिं ठिती पण्णत्ता २।
20 असुरकुमाराणं देवाणं अत्थेगतियाणं दो पलितोवमातिं ठिती पण्णत्ता ३।
१. सागरावमा ठिई जे२ खमू० हे१ । सागराइं ठिई खंसं० । सागरोवमाई ठिई हे२ । “जस्स जइ सागराइं ठिई तम्स तत्तिएहिं पक्खहिं । ऊसासो देवाणं वाससहस्सहिं आहारी ।।" बृहत्सं० गा० २१४ । "देवानां मध्ये यस्य दवस्य यावन्ति सागरीपमाणि स्थितिस्तस्य तावद्भिः पक्षरुच्छ्रासः, तावद्भिर्वर्षसहस्रैराहारः।" इति बृहत्संग्रहणीटीकायाम् ।। २. "म्मेण आहारो जे ।।