________________
२८५
(सू० १५६-१५७ संस्थान-वेदवर्णन-कुलकरादिनामानि ।
जहा असुरकुमारा तहा वाणमंतरा जोतिसिया वेमाणिया । [टी०] कइविहे संठाणेत्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् समचतुरस्रसंस्थानम्, तथा नाभित उपरि सर्वावयवाश्चतुरस्रलक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रलक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति 5 तत् सादिसंस्थानम्, तथा ग्रीवा हस्तपादाश्च समचतुरस्रलक्षणयुक्ता यत्र संक्षिप्तविकृतं च मध्यकोष्ठं तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्तं कोष्ठं चतुरस्रलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनम्, तथा यत्र हस्तपादाद्यवयवा: बहप्रायाः प्रमाणविसंवादिनश्च तद् हुण्डमित्युच्यते।
[सू० १५६] कतिविहे णं भंते ! वेए पण्णत्ते ? गोयमा ! तिविहे वेए 10 पण्णत्ते, तंजहा- इत्थिवेदे पुरिसवेदे णपुंसगवेदे । रतियाणं भंते ! किं इन्थिवेए पुरिसवेए णपुंसगवेए पण्णत्ते ? गोयमा ! णो इत्थि[वेदे], णो पुंवेदे, णपुंसगवेदे [पण्णत्ते । असुरकुमा[राणं भंते !] किं [इत्थिवेए पुरिसवेए णपुसंगवेए पण्णते ? गोयमा ! इत्थि वेए, पुमं वेए, णो णपुंसगविए जाव थणिय त्ति । पुढवि[काइया] आउ[काइया तेउ[काइया] वाउ[काइया] 15 वण[प्फतिकाइया बेइंदिया] ते इंदिया] चउ[रिंदिया संमुच्छिमपंचेंदियतिरिक्ख जोणिया संमुच्छिममणूसा पुरागवेया । गभवक्वंतियमणूसा पंचेंदियतिरिया तिवेया । जहा असुरकुमारा सहा वाणमंतरा जोतिसिया वेमाणिया ।
[टी०] कइविहे वेद(दे) इत्यादि, तत्र स्त्रीवेदः पुंस्कामिता, पुरुषवेद: 20 स्त्रीकामिता, नपुंसकवेदः स्त्रीपुंस्कामितेति ।
[सू० १५७] ते णं काले णं ते णं समए णं कप्पस्स समोसरणं णेतव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिन्ना ।
जंबुद्दीवे णं दीवे भारहे वासे तीताए उस्सप्पिणीते सत्त कुलकरा होत्था,
तंजहा
25