SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे उद्वर्तनायामिति, सिद्धानां तूद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति । इमीसे णं रयणप्पभाए पुढवीए नेरइया केवइकालं विरहिया उववाएणं पण्णत्ता ?, एवं उववायदंडओ भाणियव्वो त्ति, स चायम्- गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं चउव्वीसं मुहुत्ताई [प्रज्ञापना० ६।५६९], अनेनाभिलापेन शेषा वाच्याः , 5 तथाहि- सक्करप्पभाए णं उक्कोसेणं सत्त राइंदियाणि, वालुयप्पभाए अद्धमासं, पंकप्पभाए मासं, धूमप्पभाए दो मासा, तमप्पभाए चउरो मासा, अहेसत्तमाए छ मास त्ति । असुरकुमारा चउवीस, मुहुत्ता एवं जाव थणियकुमारा । पुढविकाइया अविरहिया उववाएणं एवं सेसा वि। बेइंदिया अंतोमुहत्तं, एवं तेइंदियचउरिंदियसंमुच्छिमपंचिंदियतिरिक्खजोणिया वि, गम्भवकंतिया तिरिया मणुया य बारस मुहुत्ता, संमुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिया उववाएणं, वंतर10 जोइसिया चउवीसं मुहुत्ताइं, एवं सोहम्मीसाणे वि, सणंकुमारे णव दिणाई वीसा य मुहत्ता, माहिंदे बारस दिणाई दस मुहुत्ता, बंभलोए अद्धतेवीसं राइंदियाई, लंतए पणयालीसं, महासुक्के असीई, सहस्सारे दिणसयं, आणए संखेज्जा मासा, एवं पाणए वि, आरणे संखेजा वासा. एवं अच्चुए वि, गेवेजपत्थडेसु तिसु तिसु कमेणं संखेज्जाइं वाससयाई वाससहम्साई वाससयसहस्साइं, विजयाइसु असंखेनं कालं, सव्वट्ठसिद्धे पलिओवमस्सासंखेजइभागं ति, 15 एवं उव्वटणादंडओ वि त्ति । [सू० १५४] [५] नेरइया णं भंते ! जातिनामनिधत्ताउगं कतिहिं आगरिसेहिं पगरेंति? गोयमा ! सिय १, सिय २।३।४।५।६।७, सिय अट्ठहिं, नो चेव णं नवहिं। एवं सेसाण वि आउगाणि जाव वेमाणिय ति । टी०] उपपात उद्वर्त्तना चायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह20 नेरइएत्यादि कण्ठ्यम्, नवरम् आकर्पो नाम कर्मपुद्गलोपादानम्, यथा गौ: पानीयं पिबन्ती भयेन पुन: पुन: आबंहति, एवं जीवोऽपि तीव्रणायुर्बन्धाध्यवसानेन सकदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि, आउगाणि त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद् वैमानिका इति, अयं चैकाद्याकर्षनियमो 25 जात्यादिनामकर्मणामायुर्बन्धकाल एव बध्यमानानां न शेषकालम्, आयुर्बन्धपरि १. अत्र प्रज्ञापनासूत्रस्य षष्ठं व्युत्क्रान्तिपदं द्रष्टव्यम् ।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy