________________
5
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
असुरकुमारिंदवज्जियाणं भोमेज्जाणं देवाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ६ |
10
१०
असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ७
असंखेज्जवासाउयगब्भवक्कंतियसन्निमणुयाणं अत्थेगतियाणं एगं पलितोवमं ठिती पण्णत्ता ८|
वाणमंतराणं देवाणं उक्कोसेणं एगं पलितोवमं ठिती पण्णत्ता ९ । जोइसियाणं देवाणं उक्कोसेणं एगं पलिओवमं वाससयसहस्समब्भहियं ठिती पण्णत्ता १०
सोहम्मे कप्पे देवाणं जहणणेणं एगं पलितोवमं ठिती पण्णत्ता ११ । सोहम्मे कप्पे अत्थेगतियाणं देवाणं एगं सागरोवमं ठिती पण्णत्ता १२ । ईसाणे कप्पे देवाणं जहण्णेणं सातिरेगं [ एगं] पलितोवमं ठिती पण्णत्ता १३ । ईसाणे कप्पे देवाणं अत्थेगतियाणं एगं सागरोवमं ठिती पण्णत्ता १४ ।
जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसुत्तरं लोगहियं विमानं 15 देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगं सागरोवमं ठिती पण्णत्ता
१५।
[७] ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा सं वा णीससंति वा १६ । तेसि णं देवाणं एगस्स वाससहस्सस्स आहार समुप्पज्जति १७।
20 संतेगतिया भवसिद्धिया जीवा जे एगेणं भवग्गहणेणं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति १८ ।
[ टी०] एवं चात्मादीनां सकलशास्त्रप्रपञ्चयानामर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मानात्मपरिणामरूपाणामर्थानां तदेवाह, जंबू इत्यादि सूत्रसप्तकमाश्रयविशेषाणां १. “प्रपंच्यमानामर्थानां जेमूर । प्रपंच्यामानामर्थाना जेसं२ । “प्रवंध्यानामर्थानां खं० ॥। २. अधुनात्मपरि १ ।।