SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 10 २६० आचार्यश्रीअभयदेवपूरिविरचितटीकासहिते समवायाङ्गसूत्रे चउसट्ठी असुराणं चउरासीतिं च होति नागाणं । बावत्तरिं सुवण्णाण वाउकुमाराण छण्णउतिं ॥६६।। दीव-दिसा-उदधीणं विजुकुमारिंद-थणिय-मग्गीणं । छण्हं पि जुवलगाणं छावत्तरि मो सतसहस्सा ॥६७।। बत्तीसऽट्ठावीसा बारस अट्ठ चउरो सतसहस्सा । पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥६८।। आणय-पाणयकप्पे चत्तारि सयाऽऽरणच्चुते तिन्नि । सत्त विमाणसताई चउसु वि एएसु कप्पेसु ॥६९।। एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥७०।। दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थी[ए णं पुढवीए] पंचमी [ए णं पुढवीए] छट्ठी[ए णं पुढवीए] सत्तमी[ए णं पुढवीए] गाहाहिं भाणियव्वा। सत्तमाए णं पुढवीए पुच्छा, गोतमा ! सत्तमाए पुढवीए अट्ठत्तरजोयणसतसहस्सबाहल्लाए उवरिं अद्धतेवण्णं जोयणसहस्साई ओगाहेत्ता 15 हेट्ठा वि अद्धतेवण्णं जोयणसहस्साई वजेत्ता मज्झे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महतिमहालया महानिरया पण्णत्ता, तंजहा- काले, महाकाले, रोरुते, महारोरुते, अपतिट्ठाणे णामं पंचमए । ते णं निरया वट्टे य तंसा य, अधे खुरप्पसंठाणसंठिता जाव असुभा नरगा असुभाओ नरएसु वेयणातो ।। 20 [टी०] एवं सत्त वि भाणियव्व त्ति प्रथमाममुञ्चता सप्त इत्युक्तम्- जं जासु जुज्जइ त्ति यच्च यस्यां पृथिव्यां बाहल्यस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यम्, तच्चेदम्- आसीतं गाहा, तीसा य गाहा, अशीतिसहस्राधिकं योजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयम्, तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, आवासपरिमाणं चासुरादीनामपि दशानां १. प्रज्ञापनासूत्रे द्वितीये स्थानपदे क्वचिदक्षरश: क्वचित्तु अर्थानुसारि सर्वमिदमभिहितं विस्तरेण ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy