________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
ते आह- अणुवरयेत्यादि, अनुपरता अविच्छिन्ना ये परम्परानुबद्धाः पारम्पर्यप्रतिबद्धाः, के ? विपाका इति योग:, केषाम् ? अशुभानां शुभानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैव भाषिताः उक्ता बहुविधा विपाका विपाकश्रुते एकादशेऽगे भगवता जिनवरेण संवेगकारणार्थाः संवेगहेतवो भावाः, अन्येऽपि 5 चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तरक्रियया योग:, एवं बहुविधा विस्तरेणार्थप्ररूपणता आख्यायत इति, शेषं कण्ठ्यम्, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति ।।११।।
२४६
[सू० १४७] [१] से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणया 10 आघविज्जति । से समासतो पंचविहे पण्णत्ते, तंजहा- परिकम्मं सुत्ताई पुव्वगयं अणुओगो चूलिया ।
[२] से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहासिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्जणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे 15 चुताचुतसेणियापरिकम्मे । से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोसविहे पण्णत्ते, तंजहा- माउयापदाणि १, एगट्ठितातिं २, पाढो ३, अट्टपयाणि ४, ( अट्ठपयाणि ३, पाढो ४) आगासपदाणि ५, केउभूयं ६, रासिबद्धं ७, एगगुणं ८, दुगुणं ९, तिगुणं १०, केउभूतपडिग्गहो ११, संसार डिग्गहो १२, नंदावत्तं १३, सिद्धावत्तं १४, सेत्तं सिद्धसेणियापरिकम्मे । 20 से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोहसविहे पण्णत्ते, तंजहा— ताइं चेव माउयापयाई जाव नंदावत्तं मणुस्सावत्तं, सेत्तं मणुस्ससेणियापरिकम्मे । अवसेसाइं परिकम्माई पाढाइयाई एक्कारसविहाणि पन्नत्ताई । इच्चेताइं सत्त परिकम्माई, छ ससमइयाणि, सत्त आजीवियाणि । छ चउक्कणइयाणि, सत्त तेरासियाणि । एवामेव सपुव्वावरेणं सत्त परिकम्माई १. पारंपर्यप्रतिबद्धाः हे२ विना नास्ति ॥