________________
२४४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे चित्तसमाधानं तद्रूपा धणियं ति अत्यर्थं बद्धा निष्पीडिता कच्छा बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनम् अपनयनं तस्य कर्मविशेषस्य वावि त्ति सम्भावनायां होज्जा सम्पद्येत, नान्यो मोक्षोपायोऽस्तीति भावः ।
एत्तो येत्यादि, इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः, 5 यदाख्यायते तदभिधीयत इति शेष:, शीलं ब्रह्मचर्यं समाधिर्वा, संयमः प्राणातिपातविरतिः, नियमा अभिग्रहविशेषाः, गुणा: शेषमूलगुणा: उत्तरगुणाश्च, तपोऽनशनादि, एतेषामुपधानं विधानं येषां ते तथा, अतस्तेषु शील-संयम-नियमगुण-तपउपधानेषु, केष्वित्याह- साधुषु यतिषु, किम्भूतेषु ? सुष्ठ विहितम् अनुष्ठित
येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्त्तयन्ति तथेहाख्यायत 10 इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दष्टा, विषयस्य विवक्षणात्, अनुकम्पा
अनुक्रोशस्तत्प्रधान आशय: चित्तं तस्य प्रयोगो व्यावृत्ति(पृति)रनुकम्पाशयप्रयोगस्तेन, तथा तेकालमति त्ति त्रिषु कालेषु या मति: बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च यानि विशुद्धानि तानि तथा,
तानि च तानि भक्तपानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्त15 पानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह- प्रयतमनसा आदरपूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखः तद्धेतुत्वात् शुभो वा नीसेस त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः प्रकृष्टः परिणाम: अध्यवसानं यस्यां सा तथा, सा निश्चिता असंशया मति: बुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः, किम् ?
पयच्छिऊणं ति प्रदाय, किंभूतानि भक्त-पानानि ? प्रयोगेषु शुद्धानि 20 दायकदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया
चोद्गमादिदोषवर्जितानि, ततः किम् ? यथा च येन च प्रकारेण पारम्पर्येण मोक्षसाधकत्वलक्षणेन निर्वर्त्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभम्, यथा च परित्तीकुर्वन्ति ह्रस्वतां नयन्ति संसारसागरमिति योग:, किंभूतम् ? नर-निरय-तिर्यक्-सुरगतिषु यज्जीवानां गमनं परिभ्रमणं स एव विपुलो 25 विस्तीर्णः परिवर्तो मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा, तथा अरति