________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
जीवा - ऽजीवा सूइज्जंति, लोगे सूइज्जति, अलोगे सूइज्जति, लोगालोगे सूइज्जति । सूयगडे णं जीवा -ऽजीव- पुण्ण-पावा -ऽऽसव-संवर- णिज्जरबंध - मोक्खावसाणा पयत्था सूइजंति । समणाणं अचिरकालपव्वइयाणं कुसमयमोहमोहमतिमोहिताणं संदेहजायसहजबुद्धिपरिणामसंसइयाणं * पावकरमइलमतिगुणविसोहणत्थं आसीतस्स किरियावादिसतस्स चउरासीतीए अकिरियावादीणं सत्तट्ठीए अण्णाणियवादीणं बत्तीसाए वेणइयवादीणं तिन्हं तेसङ्काणं अण्णदिट्ठियसयाणं वहं वूहं किच्चा ससमए ठाविति । णाणादिट्टंतवयणणिस्सारं सुड्डु दरिसयंता विविहवित्थाराणुगमपरमसब्भावगुणविसिट्ठा मोक्खपहोदारगा उदारा, अण्णाणतमंधकारदुग्गेसु दीवभूता, 10 सोवाणा चेव सिद्धिसुगतिघरुत्तमस्स, णिक्खोभनिप्पकंपा सुत्तत्था । सूयगडस्स णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जातो पडिवत्तीतो, संखेजा वेढा, [संखेज्जा] सिलोगा, [संखेज्जाओ] निज्जुतीतो । से णं अंगट्ठताए दोच्चे अंगे, दो सुतक्खंधा, तेवीसं अज्झयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पदसहस्साइं पयग्गेणं पण्णत्ते । संखेज्जा अक्खरा, 15 तं चेव जाव परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आघविज्जंति जाव उवदंसिज्जंति । से [ एवं आता, ? ] एवंणाते[णाता?] एवंविण्णाते [ता?] जाव चरणकरणपरूवणया आघविज्जति [पण्णविज्जति रूविज्जति निदंसिजति उवदंसिज्जति ] । सेत्तं सूयगडे ।
[टी०] से किं तं सूयगडे ? सूच सूचायाम् [ ], सूचनात् सूत्रम्, सूत्रेण कृतं 20 सूत्रकृतमिति रूढ्योच्यते । सूयगडेणं ति सूत्रकृतेन सूत्रकृते वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठ्यम्, तथा सूत्रकृतेन जीवा - ऽजीव- पुण्य-पापा - ऽऽश्रव-संवर- निर्जरा- मोक्षावसानाः पदार्थाः सूच्यन्ते । तथा समणाणमित्यादि, अत्र च श्रमणानां
बन्ध
२१४
१. अत्र १४७ [७] तमे च सूत्रे एवं णाते एवं विण्णाते इत्येव पाठो हस्तलिखितादर्शेषु दृश्यते किन्तु १३६ तमे सूत्रे एवंआता एवंणाता एवंविण्णाता इति पाठो वर्तते, नन्दीसूत्रेऽपि आचारादिवर्णनपरेषु सर्वेषु सूत्रेषु तथैव पाठः । अतस्तदनुसारेण अत्र १४७ [७] तमे च सूत्रे ' एवंआता, एवंणाता, एवंविण्णाता' इति पाठ: शुद्ध इति संभाव्यते ॥ २ मिति इहोच्यते जे१ खं० ॥। ३. सूत्रकृते जीवा खं० ॥