________________
२०३
[ सू० ११२-११४]
१०००-११०० स्थानके । पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं णव जोयणसताई अबाहाए अंतरे पण्णत्ते । एवं नीलवंतस्स वि ।
[टी०] निसहकूडस्स णमित्यादि, इहायं भाव:- निषधकूटं पञ्चशतोच्छ्रितं निषधश्चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति ॥९००॥
[सू० ११३] सव्वे वि णं गेवेजविमाणा दस दस जोयणसताई उटुंउच्चत्तेणं 5 पण्णत्ता ।
सव्वे वि णं जमगपव्वया दस दस जोयणसताई उटुंउच्चत्तेणं पण्णत्ता, दस दस गाउयसताई उव्वेधेणं, मूले दस दस जोयणसताई आयामविक्खंभेणं। एवं चित्त-विचित्तकूडा वि भाणियव्वा ।
सव्वे वि णं वटवेयडपव्वया दस दस जोयणसताई उद्धंउच्चत्तेणं, दस दस 10 गाउयसताई उव्वेधेणं, मूले दस दस जोयणसताइं विक्खंभेणं, सव्वत्थ समा पल्लगसंठाणसंठिया, दस दस जोयणसताई विक्खंभेणं पण्णत्ता ।
सव्वे वि णं हरि-हरिस्सहकूडा वक्खारकूडवजा दस दस जोयणसयाई उटुंउच्चत्तेणं, मूले दस दस जोयणसयाई विक्खंभेणं पण्णत्ता । एवं बलकूडा वि नंदणकूडवज्जा ।
15 अरहा वि अरिट्ठनेमी दस वाससयाई सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे ।
पासस्स णं अरहतो दस सयाइं जिणाणं होत्था । पासस्स णं अरहतो दस अंतेवासिसयाइं कालगताई जाव सव्वदुक्खप्पहीणाई ।
20 पउमद्दह-पुंडरीयद्दहा दस दस जोयणसयाई आयामेणं पण्णत्ता । [सू० ११४] अणुत्तरोववातियाणं देवाणं विमाणा एक्कारस जोयणसताई उड्उच्चत्तेणं पण्णत्ता ।
पासस्स णं अरहतो एक्कारस सताई वेउव्वियाणं होत्था । [टी०] सव्वे वि णं जमगेत्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य दक्षिणतः शीताया 25