________________
[सू० ९७-९८]
सप्तनवति- अष्टनवतिस्थानके ।
षोडशोत्तरे भवतः २१६, तयोरर्द्धाकृतयोरष्टोत्तरं शतं भवति १०८, ततश्च शङ्कप्रमाणे १२ऽपनीते षण्णवतिरङ्गुलानि लभ्यन्ते इति ॥ ९६ ।।
१९३
[सू० ९७] मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो गोथुभस्स णं आवासपव्वयस्स पच्चत्थिमिले चरिमंते एस णं सत्ताणउतिं जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । एवं चउद्दिसिं पि ।
अट्ठण्हं कम्मपगडीणं सत्ताणउतिं उत्तरपगडीतो पण्णत्तातो । हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउतिं वाससयाई अगारवासमज्झावसित्ता मुंडे भवित्ता णं अगारातो जाव पव्वतिते ।
[टी०] अथ सप्तनवतिस्थानके किञ्चिद् विचार्यते, मंदरेत्यादेर्भावार्थोऽयम् - मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशता गोस्तुभ इति 10 यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति ॥ ९७॥
[सू० ९८] नंदणवणस्स णं उवरिल्लातो चरिमंतातो पंडयवणस्स हेट्ठिले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते ।
5
मंदरस्स णं पव्वतस्स पच्चत्थिमिल्लातो चरिततो गोथुभस्म 15 आवासपव्वतस्स पुरत्थिमिले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं चउदिसिं पि ।
दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउतिं जोयणसयाइं किंचूणाई आयामेणं पण्णत्ते ।
उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे एकूणपन्नासतिमे 20 मंडलगते अट्ठाणउतिं एक्सट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुत्ता णं सूरिए चारं चरति ।
दक्खिणातो णं कट्ठातो सरिए दोच्चं छम्मासं अयमीणे एक्कूणपन्नासति मंडलगते अाणउति एकसट्टिभाए मुहुत्तस्स रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस अभिनिवुत्ता णं सूरिए चारं चरति ।
25