SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अष्टाशीतिस्थानकम् । समानप्रमाणत्वाद् द्वयोरपीति ॥८७।। [सू० ८८] एगमेगस्स णं चंदिमसूरियस्स अट्ठासीतिं अट्ठासीतिं महग्गहा परिवारो पण्णत्तो । दिट्ठिवायस्स णं अट्ठासीतिं सुत्ताइं पण्णत्ताइं, तंजहा- उज्जुसुयं, 5 परिणतापरिणतं, एवं अट्ठासीति सुत्ताणि भाणियव्वाणि जहा णंदीए । मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं अट्ठासीतिं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते। एवं चउसु वि दिसासु णातव्वं । __ बाहिराओ उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे चोयालीसइमे 10 मंडलगते अट्ठासीति एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स णिवुड्ढेत्ता रयणिखेत्तस्स अभिणिवुड्ढेत्ता सूरिए चारं चरतीति । दक्खिणकट्ठातो णं सूरिए दोच्चं छम्मासं अयमीणे चोयालीसतिमे मंडलगते अट्ठासीतिं एगसट्ठिभागे मुहुत्तस्स रयणिखेत्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिणिवुड्ढेत्ता णं सूरिए चार चरति । 15 [टी०] अष्टाशीतिस्थानके किञ्चिद् विव्रियते, एकै कस्याऽसंख्यातानामपि प्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रम:सूर्यम्, तस्य, चन्द्र-सूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति । दिट्ठिवाएत्यादि, दृष्टिवादस्य द्वादशाङ्गस्य परिकर्म-सूत्र-पूर्वगत-प्रथमानुयोग-चूलिकाभेदेन पञ्चप्रकारस्य सुत्ताइं 20 ति द्वितीयप्रकारभूतानि अष्टाशीतिर्भवन्ति, जहा नंदीए त्ति अतिदेशतः सूत्राणि दर्शितानि, तानि चाग्रे व्याख्यास्यामः । __मंदरस्सेत्यादि, मेरो: पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहस्रमानत्वात् जम्बूद्वीपान्ताच्च द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च १. सूर्यश्चन्द्रम: जे२ ॥ २. र्भवति जे१,२ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy