SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सू० ७८] अष्टसप्ततिस्थानकम् । १७१ ति आधिपत्यम् अधिपतिकर्म, पोरेवच्चं ति पुरोवर्त्तित्वम् अग्रगामित्वमित्यर्थः, भट्टित्तं ति भर्तृत्वं पोषकत्वम्, सामित्तं ति स्वामित्वं स्वामिभावम्, महारायत्तं ति महाराजत्वं लोकपालत्वमित्यर्थः, आणाईसरसेणावच्चं ति आज्ञाप्रधानसेनानायकत्वं कारेमाणे त्ति अनुनायकैः सेवकानां कारयन् पालेमाणे त्ति आत्मनापि पालयन् विहरति आस्ते । __ अकम्पित: स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथम् ?, गृहस्थपर्याये अष्टचत्वारिंशत्, छद्मस्थपर्याये नव, केवलिपर्याये चैकविंशतिरिति । उत्तरायणनियट्टे णं ति उत्तरायणाद् उत्तरदिग्गमनान्निवृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन इत्यर्थः, सूरिए त्ति आदित्यः पढमाओ मंडलाओ त्ति दक्षिणां दिशं गच्छतो रवेर्यत् प्रथमं तस्मात्, न तु सर्वाभ्यन्तरसूर्यमार्गात्, 10 एकूणचत्तालीसइमे त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया, सर्वाभ्यन्तरमण्डलापेक्षया तु चत्वारिंशे, अट्ठत्तरिं ति अष्टसप्ततिम् एगसट्ठिभाए त्ति मुहूर्त्तस्यैकषष्टिभागान् दिवसखेत्तस्स त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, निव्वुड्ढेत्त त्ति निर्वर्ध्य हापयित्वेत्यर्थः, तथा रयणिखेत्तस्स त्ति रजन्या एव अभिनिव्वुड्डेत्त त्ति अभिनिर्वर्थ्य वर्धयित्वेत्यर्थः, चारं चरइ त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैवं 15 चन्द्रप्रज्ञप्तिवाक्यैरुपदर्श्यते- जम्बूद्वीपे द्वीपे यदैतौ सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतिर्योजनसहस्राणि षट् च पञ्चचत्वारिंशदधिकानि योजनशतान्यन्योन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरं योजनशतं तब्भत्तिया जाव चिट्ठति ।" अस्मिन् सूत्रे द्वीपकुमाराधिपत्यं वैश्रमणस्य स्पष्टं दृश्यते, अत: अभयदेवसूरिभि: 'न दृश्यते' इति यद् लिखितं तत् तेषां समक्षं विद्यमानेषु भगवतीसूत्रादर्शेषु अदर्शनादेव तैलिखितं भवेदिति संभाव्यते॥ १. 'सप्तति: खं० जे१ हे१ । °सप्ततिरिति हे२ ।। २. निवुवेत्त खं० हे१,२ ॥ ३. निवर्थ्य खंजे१ हे१,२। '२७, ८८, ९८' सूत्रेष्वपि ईदृशो विचारो वर्तते, किन्तु २७ तमसूत्रटीकायां 'निवर्धयन्, अभिनिवर्धयन्' इति शब्दप्रयोगो दृश्यते, अतो 'नि-निर्' उपसर्गौ एकार्थाविति मत्वा उभयोरपि पाठयोः संगतिः कर्तुं शक्यते । यदि तु अत्र 'निवर्य' अग्रे च ‘अभिनिवर्य' इति पाठः स्वीक्रियते तदा खं० जे१ पाठः समीचीनः एव ॥ ४. निवुवेत्त हे१,२ ॥ ५. अभिनिवर्ध्य खं० जे१, हे१,२ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy