________________
३८
३६
३७
३८
३९
3
49
とこ
¥3
४४
४५
४६
४७
४८
४९
69
८२
3
७४
را را
७६
ر را
10.20135
८९
६०
६५
६२
विषयानुक्रमः
सत्यवचनातिशेष-कुन्थुजिनाद्युच्चत्व-जिनसक्थि- निरयावासाः
उत्तराध्ययन-सभा- वीरजिनार्यासंख्या- पौरुषीच्छायाः
कुन्थुजिनगणधर - जीवा - प्राकार-उद्देशनकाल-पौरुषीच्छायाः पार्श्वजिनार्यासंख्या- जीवा-मेरु-उद्देशनकाला: नमिजिनावधिज्ञानि कुलपर्वत-निरयावास-कर्मप्रकृतयः नेमिजिनार्या - मेरुचूलिका-शान्तिजिनोच्चत्व-भवनउद्दशनकाल- पौरुषीच्छाया-विमानानि
नमिजिनार्यिका निरयावास - उद्देशनकाला:
वीर जिनश्रामण्यपर्याया ऽऽवासपर्वत-कालोदचन्द्रसूर्य-स्थितिनामकर्म - लवण - उद्देशनकाल-कालाः
कर्मविपाकाध्ययन- निरयावासा ऽऽवासपर्वत उद्देशनकालाः ऋषिभाषित-विमलजिनपुरुषयुगसिद्ध-भवन उद्देशनकालाः
समयक्षेत्रादिसाम्य-धर्मजिनोच्चत्व- मन्दर-नक्षत्र - उद्देशनकाला:
दृष्टिवादपद- ब्राहम्यक्षर भवनानि सूर्यचाराऽग्निभूतिगृहवासौ चक्रवर्तिपत्तन-धर्मजिनगणधर - सूर्यमण्डलानि भिक्षुप्रतिमा- कुरुमनुष्य स्थितयः
मुनिसुव्रतजिनार्यिका अनन्तजिदुच्चत्व- वासुदेवोच्चत्वदीर्घवैताढ्य - विष्कम्भ-विमान-गुफा-कञ्चनपर्वताः आचाराङ्गप्रथमश्रुतस्कन्धोद्देशनकाल- सभा-बलदेवायुः - कर्माणि मोहनीयनामा - ssवासपर्वत-कर्म-विमानानि
जीवा - अनुत्तरौपपातिकवीरजिनशिष्य-स्थितयः
उत्तमपुरुष-नेमिजिनछद्मस्थकाल- वीरजिनव्याकरण-अनन्तजिज्जिनगणधराः मल्लिजिनायुः - मन्दर-वीरजिनव्याकरण-निरयावास - विमानानि नक्षत्र - विमलजिनगणधराः
अङ्गत्रयाध्ययना-ऽऽवासपर्वत-मल्लिजिनमनः पर्यायज्ञानि जीवाः निरयावास - कम-ssवासपर्वताः
चान्द्रवर्षऋतुदिन- सम्भवजिनगृहवास-मल्लिजिनावधिज्ञानिनः सूर्यमण्डल-लवणसमुद्र-विमलजिनोच्चत्व-सामानिक-विमानानि ऋतुमास- मन्दर- चन्द्रसूर्यमण्डलानि
युगपूर्णिमामावास्या-वासुपूज्यजिनगणधर शुक्ल कृष्णपक्षविमान विमानप्रस्तटाः
१२६-१२९
१२९-१३०
3
१३०
१.३५
१३१-१३२
१३२-१३३ १३३
१३३-१३६
५३६
१३६-१३७
१३७-१३८
१३८-१३२
१३९-१४०
१४०
१४०-१४१
१४१-१४२ १४२ १४२-१४४
१४४-१४५
والا ؟
१४५-१४७ १४७ १४७-१४८
१४८-१४९
१४९
१४९-१५० १५०-१७१
१७१-१७३