________________
१०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे बहुजणस्स णेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ।।३८।। १७/ उवट्टियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ।।३९।। १८। तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥४०॥ १९॥ नेयाउयस्स मग्गस्स दुटे अवयरई बहु । तं तिप्पयंतो भावेति महामोहं पकुव्वति ॥४१॥ २०॥ आयरियउवज्झाएहिं सुयं विणयं च गाहिए । ते चेव खिंसती बाले महामोहं पकुव्वति ॥४२॥ २१॥ आयरियउवज्झायाणं सम्मं नो पडितप्पड़ । अप्पडिपूयए थद्धे महामोहं पकुव्वति ॥४३।। २२। अबहुस्सुए य जे केइ सुएण पविकंथई ।
सज्झायवायं वयति महामोहं पकुव्वति ।।४४।। २३। ___ अतवस्सिए य जे केड़ तवेण पविकंथइ ।
सव्वलोयपरे तेणे महामोहं पकुव्वति ।।४५।। २४| साहारणट्ठा जे केइ गिलाणम्मि उवट्ठिए । पभू ण कुणई किच्चं मझं पि से न कुव्वति ।।४६।।
सढे नियडिपण्णाणे कलुसाउलचेयसे । __अप्पणो य अबोहीए महामोहं पकुव्वति ।।४७।। २५।
जे कहाहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥४८॥ २६। जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीहेडं महामोहं पकुव्वति ।।४९।। २७/