SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे बहुजणस्स णेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ।।३८।। १७/ उवट्टियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ।।३९।। १८। तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥४०॥ १९॥ नेयाउयस्स मग्गस्स दुटे अवयरई बहु । तं तिप्पयंतो भावेति महामोहं पकुव्वति ॥४१॥ २०॥ आयरियउवज्झाएहिं सुयं विणयं च गाहिए । ते चेव खिंसती बाले महामोहं पकुव्वति ॥४२॥ २१॥ आयरियउवज्झायाणं सम्मं नो पडितप्पड़ । अप्पडिपूयए थद्धे महामोहं पकुव्वति ॥४३।। २२। अबहुस्सुए य जे केइ सुएण पविकंथई । सज्झायवायं वयति महामोहं पकुव्वति ।।४४।। २३। ___ अतवस्सिए य जे केड़ तवेण पविकंथइ । सव्वलोयपरे तेणे महामोहं पकुव्वति ।।४५।। २४| साहारणट्ठा जे केइ गिलाणम्मि उवट्ठिए । पभू ण कुणई किच्चं मझं पि से न कुव्वति ।।४६।। सढे नियडिपण्णाणे कलुसाउलचेयसे । __अप्पणो य अबोहीए महामोहं पकुव्वति ।।४७।। २५। जे कहाहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥४८॥ २६। जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीहेडं महामोहं पकुव्वति ।।४९।। २७/
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy