SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे __ तथा जीव: प्रशस्ताध्यवसानादिविशेषणो वैमानिकेषूत्पत्तुकामा नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीर्बध्नाति, ताश्चेमा:- देवगति: १ पञ्चेन्द्रियजाति: २ वैक्रियद्रयं ४ तैजसकार्मणशरीरे ६ समचतुरस्रं संस्थानं ७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलघु १३ उपघातं १४ पराघातम् १५ उच्छ्वासं १६ प्रशस्तविहायोगतिः १७ वसं १८ बादरं 5 १९ पर्याप्त २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयारन्यतरत् २३ सुभग २४ सुस्वरम २५ आदेयानादेययोरन्यतरत् २६ यशःकीर्त्ययश:कीोरकतरं २७ निर्माण २८ तीर्थकरं चेति २९ । [सू० ३०] [१] तीसं मोहणिज्जठाणा पण्णत्ता, तंजहा जे यावि तसे पाणे वारिमझे विगाहिया ।। 10 उदएणक्कम्म मारेति महामोहं पकुव्वति ।।१९।। १। सीसावेढेण जे केई आवेढेति अभिक्खणं । तिव्वे असुभसमायारे महामोहं पकुव्वति ।।२०।। २। पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वइ ।।२१।। ३। जायतेयं समारब्भ बहुं ओलंभिया जणं । अंतोधूमेण मारेइ महामोहं पकुव्वइ ।।२२।। ४। सीसम्मि जे पहणइ उत्तमंगम्मि चेयसा । विभज मत्थयं फाले महामोहं पकुव्वति ।।२३।। ५। पुणो पुणो पणिहीए हणित्ता उवहसे जणं । 20 फलेणं अदुव दंडेणं महामोहं पकुव्वइ ।।२४।। ६। गूढायारी निगृहेज्जा मायं मायाए छायए । असच्चवाई णिहाई महामोहं पकुव्वइ ।।२५।। ७। १. यश:कीर्ति: २७ हे २ विना ।। २. दशाश्रुतस्कन्धे नवम्यां दशायां सर्वा अप्यता गाथा वर्तन्त ।। ३. प्रथमाऽ आदितो गाथाङ्कस्य सूचक: । द्वितीयस्तु मोहनीयस्थानक्रमाङ्कः।। ४. तिव्वासुभ' जे५ ।। ५. इत आरभ्य अटी०० अ५ मध्ये प्रायः सर्वत्र "व्वई इति पाठ ।। 18
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy